Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha

View full book text
Previous | Next

Page 340
________________ टिप्पणानि / 265 विचारचैतसिकसंप्रयुक्तानामौदार्यसूक्ष्मतया स्वविषये प्रवृत्तिरिति वैभाषिकी कल्पना, वितर्कविचारादौदार्यसूक्ष्मते "योगाचाराणाम्"-तात्पर्य०१० 21; "तथाहि वैभाषिका इन्द्रियविज्ञानं वितर्कविचारचैतसिकसंप्रयुक्तं कल्पनामिच्छन्ति / योगाचारमतेन च तथागतज्ञानमद्वयं मुक्त्वा सर्वज्ञानं ग्राह्यग्राहकत्वेन विकल्पितं कल्पना। जात्यादिसंसृष्टं तु मनोज्ञानं कल्पनेत्यन्ये कल्पयन्ति / " न्याय० टि० पृ० 21 - 50. 1. 'अर्थसन्निधिनिरपेक्षत्वात्'-"अनपेक्षितबाह्यार्था योजना समयस्मृतेः / " प्रमाणवा० 2. 185. 50.1. 'बालोपि'-"उत्पन्नमात्रस्य हि बालकस्य स्तनं दृष्ट्वा प्राग्भवीयस्तज्जातीयापेक्षितानुभवजनितः संस्कार आविरस्ति / ततश्च स्मरणं ततोऽपेक्षितोपायतानुमानं ततः प्रवृत्तिस्ततः तस्याः सामर्थ्यम् ।"-न्याय० ता० पृ० 9. 51. 1. 'पूर्वदृष्टापरदृष्टम्'-"पूर्वानुभूतस्मरणात् तद्धर्मारोपणाद्विना / स एवायमिति ज्ञानं नास्ति तच्चाक्षजे कुतः // " प्रमाणवा० 2. 506 - 52. 3. 'यद्यपि' "तेन यद्विनीतदेवेन सामान्ययोर्वाच्यवाचकभावमंगीकृत्य निर्विकल्पकत्वमिन्द्रियविज्ञानस्य प्रतिपादितं तद् दूषितम् / " न्याय० टि० पृ० 23. 54. 1. सू० 6. “त्रिविधं कल्पनाज्ञानमाश्रयोपप्लवोद्भवम् ।"-प्रमाणवा० 2. 288. 54. 26. 'पूर्वम्'-द्रष्टव्यं-पृ० 42 55. 17 'स्वकीयवचनाकौशलम्'-"नन्वेवमप्यनर्थकम् यतोऽन्यथा न विभ्रमहेतुरतः सामर्थ्यादाशुभ्रमणं लभ्यते / सत्यम् / व्याख्यातुरयं यत्नः स्यात् न शास्त्रकारस्य / अतोऽकौशलमेव शास्त्रकृतः स्यात् ।"-तात्पर्य० पृ० 24 . 56. 21 'चक्षुः पश्यति'-"चक्षुः पश्यति रूपाणि सभागं न तदाश्रितं / विज्ञानं दृश्यते . रूपं न किलान्तरितं यतः // " अभिध० 1.42; तात्पर्य० पृ० 26; न्याय० म० टि०-पृ०१९ 57. 2. सू० ९-"तस्मादिन्द्रियविज्ञानानन्तरप्रत्ययोद्भवः / मनोन्यमेव गृह्णाति विषयं नान्वदृक् ततः // " प्रमाणवा० 2. 243. 58. 5 'एककार्यकारित्वेन'-अप्रतिरोधशक्तिकेषु अनाधेयविशेषेषु क्षणिकेषु प्रत्ययेषु परस्परं कः सहकारार्थः ? न वै सर्वत्रातिशयोत्पादनं सहक्रिया। का तर्हि ? एकार्थकरणं यद् बहूनामपि / " हेतु० पृ० 58 / 59. 7 'हेतुबिन्दुः'-हेतुबिन्दु पृ० 57 59. 20 'यवन्येन'-"इति ब्रुवता व्याख्यानमिदं-इन्द्रियज्ञानेन समनन्तरप्रत्यजनितमित्यनेन वाक्यनान्धबधिराद्यभावदोषः परिहृत इत्यपि निरस्तम्।" तात्पर्य० पृ० 27 61. 1. 'गृहीतग्रहणात्'-:"पूर्वानुभूतग्रहणे मानसस्याप्रमाणता / अदृष्टग्रहणेन्धादेरपि स्यादर्थदर्शनम् // " प्रमाणवा 2. 239 62. 16. 'द्विविध'--''पंच बाह्या द्विविज्ञेयाः" अभिघ० 1. 48

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380