Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha
View full book text
________________ - टिप्पणानि / - 263 38. 26. 'अक्षमक्षम्'-"तत्रायं न्यायमुखग्रन्थ:-यत् ज्ञानमर्थरूपादौ विशेषणाभिधायकाभेदोपचारेणाविकल्पकं तदक्षमक्षं प्रति वर्तत इति प्रत्यक्षम्"-तत्त्वसं० पं०का०१२३७. 40. 3. 'यथार्थ०' “अनेन विनीतदेवशान्तभद्रयोाख्या दूषिता।" न्याय० टि० पृ० 16 40. 4. सू० 4. "प्रत्यक्ष कल्पनापोढं प्रत्यक्षेणैव सिध्यति ।"-प्रमाणवा०२. 123; 2. 174; "वस्तुशक्त्यैव नेत्रधीः / " प्रमाणवा० 2. 185; तत्त्वसं० का० 1214 तः / "सूत्रे अनुपात्तं ज्ञानं लभ्यते कुत इति चेदुच्यते। कल्पनया ज्ञानस्यैव संबन्धो दृष्टः, भ्रान्तिश्च ज्ञानधर्मः / तस्मात् कल्पनारहितमभ्रान्तं च ज्ञानमेवोच्यते / तद्यथा सवत्सा धेनुरानीयतामित्युक्ते न वडवाऽनीयते किन्तु गोधेनुः / एवमिहापि कल्पनया भ्रान्त्या च ज्ञानस्यैव संबन्धो दृष्ट इति ज्ञानमेव प्रत्यक्षमिष्यते इति विनीतदेवव्याख्यानं सचोपरिहारमसंगतम्”–तात्पर्यपृ० 25; अस्य लक्षणस्य निरासः जयन्तेन न्यायमञ्जर्यां कृतः / न्याममं० पृ० 92 / न्याय० ता० पृ० 88, 102, . 41. 11. 'अन्येन' "प्रत्यक्षत्वमनूयेत्यादि विधीयते इत्यादि वाक्यं ब्रुवता 'प्रत्यक्षं संज्ञा, कल्पनापोढेत्यादि संज्ञीति'–अप्रस्तुताभिधानं विप्रतिपत्तिनिराकरणे प्रकृते स्वेच्छया संज्ञाकरणे सति प्रत्यक्षशब्दवाच्ये वस्तुनि परस्याभिमते विप्रतिपत्तिर्न निराकृता स्यात् / " तात्पर्य पृ० 19; "अनेन लक्ष्यलक्षणभावं दर्शयता विनीतदेवव्याख्यानं संज्ञासंज्ञिसंबंधरूपं प्रत्युक्तम् / " न्याय० टि० पृ० 17. 41. 13 'अपरेण'-"यस्त्वनयोः प्रदेशान्तरसिद्धयोरनुवादं कृत्वा प्रत्यक्षत्वं विधत्ते तेनापि विपरीतं लक्ष्यलक्षणविधानवाक्यमाश्रितं स्यात् / प्रसिद्धं हि लक्ष्यलक्षणमनूद्य लक्ष्यमभिधीयते। यथा शिखया परिव्राजकतेति / इह तु लक्ष्यस्यार्थसाक्षात्कारित्वस्याप्रसिद्धत्वात् तदनुवादेनाप्रसिद्धं लक्षणमेव विधीयते / यथा परिव्राजकशिखालिङ्गमिति / किं च प्रदेशान्तरा'सिद्धेऽप्रत्यक्षाधारे कथमनुद्येयाताम् ? प्रत्यक्षाधारत्वे च सिद्धे किं पुनरिहापूर्व विधेयमिति अवधीरितम् / " तात्पर्य० पृ० 19. 42. 1. 'सन्निवेशोपाधि'-"सञ्चितः समुदायः स सामान्यं तत्र चाक्षधीः / सामान्यबुद्धिश्चावश्यं विकल्पेनानुबध्यते" इत्यादि प्रमाणवा० 2. 194 तः। 42. 19. 'पूर्वव्याख्या'-"किमर्थं विशेषणद्वयोपादानम् ? उच्यते / तैमिरिकज्ञानव्यवच्छेदार्थमभ्रान्तपदम् , अनुमाननिरासार्थमितरत् / न त्वालम्बनविषयेऽन्यथा योगाचारमतममतं स्यात् / तन्मतेन सर्वेषां स्वालम्बने भ्रान्तत्वात् / इष्यते च सौत्रान्तिकयोगाचारमतानुसारेण प्रकरणारम्भो यतः प्रामाण्यविषयेऽविसंवादकत्वलक्षणमभ्रान्तत्वं द्वाभ्यामभ्युपगम्यते / सत्येवमनुमानस्यापि प्रत्यक्षत्वप्रसंगः / तदपि हि अविसंवादकत्वादभ्रान्तमिष्यते। अतः तन्निराकरणार्थं कल्पनापोढग्रहणमिति अन्यव्याख्यां निराचिकीर्षुराह-अभ्रान्तमित्यादि ।"-तात्पर्य० पृ० 19; "ननु यदेतत् भ्रान्तग्रहणं विप्रतिपत्तिनिराकरणार्थमुक्तं तदयुक्तम् / असम्यग्ज्ञानत्वादेव गच्छवृक्षदर्शनादि प्रमाणं न भविष्यति। न हि य एव वृक्षादिर्दश्यते स एव प्राप्यते इति विसंवाद एव / अतः किमभ्रान्तग्रहणेन एतन्निवत्त्यर्थेन ?
Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380