Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha

View full book text
Previous | Next

Page 337
________________ 262 टिप्पणानि। 24. 20. 'अनेन'-"शुक्ले शङखे पीतज्ञानं मणिप्रभायां च मणिज्ञानं गच्छवृक्षादिज्ञानं च सर्वमंशे प्रमाणमिष्टं कैश्चित्-एतत् सर्वं सम्यग्ज्ञानग्रहस्यैव व्यवच्छेद्यमिति दर्शयति / "-. तात्पर्य० 10 11; "तथा [चाचार्यैकदेशीयाः शुक्लशङखे पीतज्ञानं भ्रान्तमपि सम्यग्ज्ञानमिच्छन्ति / " न्याय० टि० पृ० 20 28. 1. अर्थक्रियानि सम्'-."एतदन्योऽन्यथा व्याचष्टे-अथार्थक्रियानिर्भासस्य कारणग्रहणे कथं ग्रहणमाशङकितम् ? यावता न तत् कारणमर्थावाप्तेरपि तु तद्रूपमेव अर्थक्रिया. निर्भासते यस्मात्-इत्यपि विवेक्तुमशक्यत्वादसमाधानमेव / " तात्पर्य० पृ० 13 29. 8. 'प्राप्तिपाठे'-"साक्षात्प्राप्तिरिति क्वचित्पाठः / साक्षादव्यवधानेन प्राप्यतेऽर्थक्रिया यस्मात्तस्मादर्थात्तद्धेतुत्वाद् अर्थक्रियानि समपि ज्ञानं प्राप्तिरुक्तमुपचारात् / " त.त्पर्य० पृ० 13 30. 1. 'अर्थ:'-"अर्थात् 'अर्थशब्दः प्रयोजनवचनः पुरुषस्य अर्थः प्रयोजनम्' इत्यन्यव्याख्या निरस्ता।" तात्पर्य० पृ० 14 30. 3 'उपेक्षणीयः' "न चोपेक्षाऽनुपादानतया हानपक्षे निःक्षिप्ता। अहानतयोपादानपक्षनिःक्षेपप्रसंगात् / उपादानप्रयत्नाप्रसवहेतुतया नोपादानमिति चेत् / किमियं हानप्रयत्नमपि प्रसूते यतो हानं स्यात् / तस्मात् या नोभयप्रयत्नप्रसवहेतु: सोपेक्षाबुद्धिस्तृतीया लोकप्रसिद्धेति सिद्धम् / " न्याय० ता० पृ० 67. 35. 3. सू० 2. "मानं द्विविधं विषयद्वैविध्यात् / " प्रमाणवा० 2. 1. "न प्रत्यक्षपरोक्षाभ्यां मेयस्यान्यस्य सम्भवः। तस्मात् प्रमेयद्वित्वेन प्रमाणद्वित्वमिष्यते // " प्रमाणवा० 2. 63 31. 20 'अर्थः प्रयोजन'- 'हेयोऽर्थ इत्यादिना विनीतदेवस्य व्याख्या दूषिता / तेन हि एवं व्याख्यातम्-अर्थशब्देन प्रयोजनमुच्यते-न्याय० टि० पृ० 13 31. 27 'विनीतदेवेन'-"अनेन विनीतदेवव्याख्यानं दूषयति" तात्पर्य० पृ० 15:, "उत्तरेण ग्रन्थेन सर्व इत्यादिना टीकाकृतां व्याख्यां दूषयति / विनीतदेव-शान्तभद्राभ्यामेवमाशङक्य व्याख्यातम्" न्याय० टि० पृ० 13 32. 7. 'शान्तभद्रः'– “एतेनैव 'शान्तभद्रव्याख्या अपास्ता"-तात्पर्य० पृ० 15 33. 6. 'पूर्वेषाम्'-"परेषां टीकाकृतां मतमपाकर्तुमाह मिथ्येत्यादि"-तात्पर्य० पृ०१५ 34:21. 'विनीतदेव'-"इति ब्रुवता विनीतदेवव्याख्या निरस्ता।"-तात्पर्य० पृ०१६ 35. 9. 'प्रसिद्धानि'-"प्रसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः / प्रमाणलक्षणस्योक्ती ज्ञायते न प्रयोजनम् // " न्याया० 2. 35. 3. सू० 2. प्रमाणद्वैविध्ये नैयायिकानामनुपपत्त्यर्थं द्रष्टव्या न्यायमं०पृ०२७३६; न्याय० ता० पृ० 12 च / 38. 1 'समासः' तुलना-न्याय० ता० पृ० 65.

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380