Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha
View full book text
________________ टिप्पणानि। 10 2. पं. 4 'स्यावेतत्'-"नमस्कारश्लोककरणे च आक्षेपपरिहारौ धर्मोत्तरप्रदीपोदितनीतिदिशा अनुगक्तव्यौ।"-इत्यनेन हेतुबिन्दुटीकालोके (पृ० 233) अयमेवांशो निर्दिष्टः / ___5. 8. विनीतदेव-शान्तभद्रौ'-"सम्यग्ज्ञानेत्यादिवाक्येन प्रयोजनप्रयोजनमभिहित- मित्यन्यव्याख्यां भङ्गया दूषयितुमाह-सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरिति / " तात्पर्य० पृ० 2.; “सम्यग्ज्ञानेत्यादिना विनीतदेवव्याख्यां दूषयति ।"-न्याय० टि० पृ० 3. 12. 12. 'अथ भोजनादे:'-तुलना-तात्पर्य० पृ० 5. 14. 5. 'ज्वरहर' तुलना-न्याय० ता० पृ० 3 17. 1. 'अविसंवादक'-"अविसंवादनार्थोऽत्र सम्यग्ज्ञानार्थः / न तु यदविपरीतं तत्सम्यग्ज्ञानमिति / एवं हि योगाचारमतनिराकरणेन प्रकरणं प्रवृत्तं स्यात्। तन्मतेन तु 'सर्वमालम्बने भ्रान्तं मुक्त्वा ताथागतं ज्ञानम्'। सौत्रान्तिकपक्षेपि प्रत्यक्षमेवैकं सम्यग्ज्ञानं स्यात्, नानुमानम् , स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तेः / " तात्पर्य० पृ० 8 / प्रमाणलक्षणे नैयायिकानामनुपपत्त्यर्थं द्रष्टव्या न्यायमं० पृ० 23. 17. 1. 'ज्ञानम्' अत्र नैयायिकानामनुपपत्तिर्यथा-"ये तु बोधस्यैव प्रमाणत्वमाचक्षते न सूक्ष्मदर्शनास्ते। बोधो खलु प्रमाणस्य फलं न साक्षात् प्रमाणम् / " न्यायमं० पृ० 15. 19. 2. 'अनधिगतविषयम्'-"अविज्ञाते स्वलक्षणे। यज्ज्ञानमित्यभिप्रायात् स्वलक्षणविचारतः॥"-प्रमाणवा० 1. 8. "तस्मात् 'अनधिगतार्थविषयं प्रमाणम्' इत्यपि 'अनधिगते स्वलक्षणे' इति विशेषणीयम् ।"-हेतु० पृ० 53. अत्र वाचस्पति:--"अनधिगतार्थगन्तृत्वं च धारावाहिकविज्ञानानामधिगतार्थगोचराणां लोकसिद्धप्रमाणभावानां प्रामाण्यं विहन्तीति नाद्रियामहे / " . इत्यादि-न्याय० ता० पृ 15. 19. 4. किमन्येन'-"निष्पादितक्रिये किञ्चिद् विशेषमसमादधत् / कर्मण्यन्द्रियमन्यद्वा साधनं किमितीष्यते।"-प्रमाणवा० 2. 241 / 19. 4. 'अधिगतविषयम्'-"गृहीतग्रहणान्नेष्टं सांवृतं"-प्रमाणवा० 1. 5. 20. 17. 'सांव्यवहारिकस्य'-"प्रामाण्यं व्यवहारेण" प्रमाणवा० 1. 7. / “सांव्यवहारिकस्य प्रमाणस्य लक्षणं संव्यवहारश्च भाविभूतरूपादिक्षणानामेकत्वेन संवादविषयोऽनवगीतः सर्वस्य। साध्यसाधनयोरेकव्यक्तिदर्शने समस्ततज्जातीयतथात्वव्यवस्थानं संवादमवधारयन्ति व्यवहारः। तदनुरोधात् प्रामाण्यं व्यवस्थाप्यते / तत्त्वतस्तु स्वसंवेदनमीत्रमप्रवृत्तिनिवृत्तिकम् ।"-मनो० 1. 7. 20. 25 'निराकरिष्यते'-द्रष्टव्यं पृ० 22. पं० 4; तथा पृ० 85. पं० 3. 23. 2. 'अर्थक्रियार्थिभिः'-"स्वलक्षणविचारतः” प्रमाणवा० 1. 8. / "अर्थक्रिया• योग्यविषयत्वात् तदर्थिनां प्रवृत्तेः” हेतु० पृ० 53. 24. 1. 'उक्तम्'-द्रष्टव्यं-पृ० 19. पं० 1.
Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380