Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha
View full book text
________________ 3. 140. ] दूषणाभासाः। 257 आचार्यश्रीधर्मकीतिविरचितस्यास्य न्यायविन्दुसंज्ञकस्य प्रकरणस्य यथावदर्थप्रकाशिकां महापटीयसीमीदृशीं [व्याख्यां] [विरच] यता मया..... ..............किमपि पुण्यमुपाजितं तदनेन तादृशीमवस्थां प्राप्य सकलसत्त्वोपकार..............मित्यध्याशयो मे............. क्रियायोगात्सात्मीकृतपरार्थकरणोऽयं धर्मोत्तरः कतिपयेत्यादिना........................श्लोकमाह / अस्यायं समुदायार्थः / न्यायबिन्दोः कियत्... .. . .......""कुशलमाप्तमतः कुशलादजरं ज्ञानधर्मोत्तरं च पदं तदवाप्य जगदुपकृतिमात्र[व्यापृतिः] स्यामिति / ............ .........'बुद्ध्यते। पद्यन्ते गम्यन्तेऽर्था एभिरिति पदानि वाक्यानि तेषां वस्तुप्रतिपाद्यतयास्ति तमभिधेयरूपं ....... शेषो ज्ञेयः / आप्तं प्राप्तं कुशलं सुकृतम् / किं कुर्वता? [84a]........... .. .."भवति पुण्यमपि कुशलञ्च / यथा पर............ परोद्भवापि / ततो व्यभिचारसंभवाद्विशेषणम् / विनिर्मलम् ? इन्दोरंशवदिति : इन्दोश्चन्द्रमसोंऽशवः किरणास्त इव / एवं विधविधानेन यत् पुण्यं जन्यते तदवश्यममलतयैतत्तुल्यं भवतीति भावः / पदं प्रतिष्ठामवस्थामिति यावत् / कि...............द्यते.. यत्र तत्तथा। जराग्रहणस्योपलक्षणत्वात् मृत्योरपि संग्रहो ज्ञातव्यः / तेनायमर्थ:-अजरममयं चेति / अथवा जरानिर्देशेनैव दण्डापूपन्यायन मृत्योः प्रतिषेधः कृत एवेत्यवसेयम् / पुनरपि तद्विशिनष्टि–ज्ञानेति / ज्ञानं हेयोपादेयतत्त्वस्य साभ्युपायस्यावबोधो विवक्षितः। धर्मश्च सर्वोपकरणनिवर्तकोऽदृष्टः / तावेवोत्तरावधिको यत्र पदे तत्तथा। ताभ्यां चोत्तरं श्रेष्ठम् / यत्तदोश्च नित्यमभिसम्बधेन तच्छब्दस्य लब्धत्वात तदवाप्येत्यर्थोऽवतिष्ठते। जगतो जीवलोकस्य उपकृतिरुपकारः। सैव तन्मात्रम् / तद्व्यापतिर्व्यापारो व्याप्रियमाणता यस्य मम सोऽहं तथा / नन्वाशंसाविषयेऽस्मिन्नाशीलिङ्गा भूयासमिति शब्दसिद्धे [नैवम] नेन वक्तव्यम् तत् किमेवमवादीदिति चेत् / न / आशंसाविषयत्वाभावात् / यत एवंविधानुष्ठानजन्मना पुण्यातिशयन एवंभूतपदप्राप्तेस्ततोऽपि ममैवंविधक्रियस्य संभाव्यमानत्वादेव...... ........"यमेतदित्यभिप्रायात सर्वमवदातमिति // गुरोजितारेरधिगम्य धीधनं मया हि टीका विवृता पटीयसी। कुतूहलेनापि तदत्र युज्यते निरीक्षण साधु विवेचकानाम् // अज्ञो जनस्त्यजति लब्धमपीह रत्नं काचेन तुल्यमिति चलायतेपि (मिति चंचलमानसोपि)। एतावतैव तदलंकरणं न किं स्यात् किं वाऽऽदरेण तदुपाददते न धन्याः / / इमं निबन्धं विधिवद्विधाय [मया ह्यवाप्तं सुकृतं कथंचित् / इहैव जन्मन्यथ तेन सत्त्वा अनन्तसंबोधिमवाप्नुवन्तु / / // पण्डितदुर्वेकमिश्रविरचितधर्मोत्तरप्रदीपो नाम निबन्धः समाप्तः //
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/32b5d75034fcb208d61764e9af015d97fde5b117684f24cf90c9179c2be81138.jpg)
Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380