Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha
View full book text
________________ 254 तृतीयः परार्थानुमानपरिच्छेदः। - [ 3. 137 दूषणं वक्तुमाहदूषणा 'न्यूनतायुक्तिः // 137 // दूषणा का द्रष्टव्या ? न्यूनतादीनामुक्तिः / उच्यतेऽनयेत्युक्तिर्वचनम् न्यूनतादेवचनम् // . दूषणं विवरीतुमाह ये पूर्व न्यूनतादयः साधनदोषा उक्तास्तेषामुद्भावनं दृषणम् / तेन परेष्टार्थसिद्धिप्रतिबन्धात् // 138 // ये पूर्वं न्यूनतादयोऽसिद्धविरुद्धानकान्तिका उक्तास्तेषामुद्भावकं यद्वचनं तद् दूषणम् / ननु च न्यूनतादयो न विपर्ययसाधनाः। तत् कथं दूषणमित्याह तेन न्यूनतादिवचनेन परेषामिष्टश्चासावर्थश्च तस्य सिद्धिः निश्चयस्तस्याः प्रतिबन्धात् / नावश्यं विपर्यय- . साधनादेव दूषणं विरुद्धवत्। अपि तु परस्याभिप्रेतनिश्चय विबन्धान्निश्चयाभावो भवति निश्चयविपर्यय इत्यस्त्येव" विपर्ययसिद्धिरिति / उक्ता दूषणा // देरपि दृष्टान्ताभासस्यासाधनाङ्गवचनाद वादिनो निग्रहोऽसामोपादानान्न्यायप्राप्तः। तस्मादेवंविधाः स्ववाक्ये वर्जनीयाः / परोपात्ताश्च चोदनीया इति दृष्टान्ताभासव्युत्पादने वार्तिककृतोऽभिप्रायः प्रत्येतव्य इति / सम्प्रति सुखग्रहणार्थमुक्तप्रबन्धस्याचाीयस्य प्रतिपादितमवच्छिन्दन्नाह--इयतेति त्रिरूपलिङ्गाख्यानमित्यादिनैतदन्तेन, इदं परिमाणमस्येतीयत् तेनेयता महावाक्येन साधनमुक्तमाचार्येणेति शेषः / प्रसङ्गागतस्यानेकस्यापि यदभिधानमतिवृत्तम्, तदपि साधनप्रतिपादन एव साक्षात्परम्परया वा समुपयुक्तम् / साधनाभासाभिधानमपि तस्यैव स्फुटावगमार्थं तत्रैवोपयुक्तमिति मन्यमानेनोक्तमियता साधनमुक्तमिति // इति भूतदूषणोद्भावना दूषणा / दुषेणिजन्ताद् युचंकृत्वा टाप्कर्त्तव्यः / एतच्च तदूषणमित्यन्तं सुबोधम् / विपरीतसाधनस्यैव दूषणत्वात्कथं न्यूनताद्युक्ति(क्ते)र्दूषणत्वमित्यभिप्रेत्याह-ननु चेति / अत्र तेनेत्याधुत्तरं व्याचक्षाण आह--तेनेत्यादि / 'न्यूनतायुक्तिः --B. P. H. दूषणानि न्यू० E. 2 दूषणानि कानि द्रष्टव्यानि-E. 3 न्यूनतादिर्व A.B.P.H. न्यूनतादिवच० E.N. 4 निश्चयनिबन्ध० A. B.C. D. P. H. N. निश्चयप्रतिबन्ध० E. 5 इत्यस्ति विप० A. P. H. E. 6 उक्तं दूषणम्-E. - नास्ति 'दूषणा' A. B. P. H.
Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380