Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha
View full book text
________________ 252 तृतीयः परार्थानुमानपरिच्छेदः / [ 3.135 कृतकमित्यादि / इहान्क्य व्यतिरेकाभ्यां साध्यनियतो हेतुर्वर्शयितव्यः / यदा च साध्यमियतो हेतुर्वशयितव्यस्तदा व्यतिरेकवाक्ये साध्याभावः साधनाभावे नियतो दर्शयितव्यः। एवं हि हेतुः साध्यनियतो दलितः स्यात् / यदि तु साध्याभावः साधनाभावे नियतो नाल्यापते साथनसत्तायामपि साध्याभावः संभाव्येत / तथा च साधनं साध्यनिवतं न प्रतीयेत / तस्मात् साध्याभावः साधनाभावे नियतो वक्तव्यः। विपरीतव्यतिरेके च साधनाभावः साध्याभावे नियत उच्यते। न साध्याभावः साधनाभावे। तथा हि-यदकृतकमिति साधनाभावमनूद्य तन्नित्यमिति साध्याभावविधिः / ततोयमर्थः- अकृतको नित्य एव। तथा च सति अकृतकत्वं नित्यत्वे साध्याभावे नियतमुक्तम्, न नित्यत्वं साधनाभावे। ततो न साध्यनियतं हेतुं व्यतिरेकवाक्यमाह। तथा. च विपरीतव्यतिरेकोऽपि वक्तुरपराधाद् दुष्टः // यद्येवमसाधकः कथं नाम साधक इत्याह-व्यतिरेकेति / व्यतिरेकविषयत्वेनेति व्यतिरेकप्रतिपत्तिविषयत्वेन / चो यस्मादर्थे, व्यक्तमेतदित्यस्मिन्नर्थे वा। अनेनापि तथैवोपन्यस्त इत्याह-न चेति / चोऽवधारणे। व्यतिरेकवाक्यमनुक्त्वैव तस्योपादानादित्यभिप्रायः / इंतिस्तस्मादर्थे एवमर्थे वा // विपरीतव्यतिरेकं . व्याचक्षाण आह--यदा चेति / विपरीतान्वयश[82b]ब्दस्य व्युत्पत्तौ दर्शितायां विपरीतव्यतिरेकशब्दस्यापि--विपरीतो वैपरीत्येन प्रदर्शनाद् व्यतिरेको मस्मिन् दृष्टान्ते स तथोक्त इति–व्युत्पत्तिर्दर्शिता भवत्येवेति चाभिप्रायेण नोक्ता। तमुदाहस्तीलि सुज्ञानत्वानोक्तमिति प्रतिपत्तव्यम् / यत्र तु पुस्तके विपरीतव्यतिरेको यथेत्यस्य मूलस्य व्य ख्यानग्रन्थोऽस्ति तत्र सर्वमवदातम्। असतीयं गतिरस्माभिर्दर्शिता / ननु किं नाम व्यतिरेकवाक्येन दर्शनीयम् ? यद्वपरीत्येन दर्शनादयं विपरीतव्यतिरेक उच्यत इत्याह--यदा चेति। चोऽवधारणे। साध्यनियत इत्यस्मात्परः प्रतिपत्तव्यः। यदा यस्यिन काले प्रतिपादनकाल इत्यर्थात् / कालान्तरे तथाप्रदर्शनानुपपत्तेः / हेतोः साध्ये नियतत्वप्रदर्शनञ्चाक्यकार्यमन्यथा गमको नोक्तः स्यादित्यभिप्रायः। तदा तस्मिन् काले। साध्याभावानुवादेन साधनाभावोऽभिधातव्य इत्यस्यार्थः / कस्मात्पुनरेवं दर्शयितव्य इत्याहएवं हीति। हीति यस्मात् / एवं साध्याभावस्य साधनाभावे नियतत्वप्रदर्शनप्रकारे सति / अथान्यथाप्रदर्शनेऽपि यदि साधनं साध्यनियतं प्रतीयते तदा तथाप्रदर्शनेनैव कि प्रयोजनमित्याह-यदि त्विति। तुस्तथाऽनाख्यानावस्थां भेदवती दर्शयति / तथा च साधनसत्तायामपि साध्याभावसम्भावनाप्रकारे सति। यस्मादेवं तस्मादित्युपसंहारः। अस्मिन् प्रयोगे किं नामोच्यत इत्याह-विपरीतेति / तुशब्दार्थश्चकारः। तथा हीत्यादिनैतदेव प्रतिपादयति / यत एवमनुवादविधिस्ततः / तथा चाकृतकस्य नित्यत्वोक्तिप्रकारे सति / 'व्यतिरेकवाक्याभ्यां A. B. D. P. H. E. N. . 2 संभाव्यते B. 3 प्रतीयते-B.C.
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/42fd7c21b9ba1fd53bfb747f625eeb553953da54895665e9e31464eefd3ec8bd.jpg)
Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380