Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha

View full book text
Previous | Next

Page 328
________________ 3.136 ] दृष्टान्तदोषाः। 253 दृष्टान्तदोषानुदाहृत्य दुष्टत्वनिबन्धनत्वं दर्शयितुमाह न ह्येभिदृष्टान्ताभासैहेतोः सामान्यलक्षणं सपक्ष एव सत्त्वं विपक्षे च सर्वत्रासत्त्वमेव निश्चयेन शक्यं दर्शयितुं विशेषलक्षणं वा। तदर्थापत्यैषां निरासो 'द्रष्टव्यः // 136 // . न ह्येभिरिति / साध्यनियतहेतुप्रदर्शनाय हि दृष्टान्ता वक्तव्याः। एभिश्च हेतोः सपक्ष एव सत्त्वं विपक्षे च सर्वत्रासत्त्वमेव प्रत् सामान्यलक्षणं तत् निश्चयेन च शक्यं दायितुम् / ननु च सामान्यलक्षणं विशेषनिष्ठमेव प्रतिपत्तव्यं न स्वत एवेत्याह-विशेषलक्षणं वा। यदि विशेषलक्षणं प्रतिपादयितुं शक्येत स्यादेव सामान्यलक्षणप्रतिपत्तिः / विशेषलक्षणमेव तु न शक्यमेभिः प्रतिपादयितुम् / तस्मादर्थापत्त्या सामर्थ्येन एषां निराकरणं द्रष्टव्यम् / साध्यंनियतसाधनप्रतीतये उपात्ताः। तदसमर्था दुष्टाः, "स्वकार्याकरणादिति "असामर्थ्यम् / इयता साधनमुक्तम् // अकृतकत्वं कृतकत्वस्य साधनस्याभावः / नित्यत्वेऽनित्यत्वलक्षणसाध्याभावे। न नित्यत्वं साध्याभावलक्षणं साधनाभावे कृतकत्वलक्षणसाधनाभावेऽकृतकत्व इत्यर्थात् / यत एवं ततो हेतोर्व्यतिरेकवाक्यं कर्तुं हेतुं कर्मभूतं न साध्यनियतमाह। उक्तया नीत्या साधनाभावः साध्याभावे नियतत्वात्तमन्तरेण न भवेत् / न तु यत्र साध्याभावस्तत्रावश्यं साधनाभाव इति साध्यमन्तरेणापि साधनं भवेत् / ततश्च साध्यानियतं साधनमित्यभिप्रायः। तथा च साध्यनियतहेत्वप्रदर्शनप्रकारे सति वक्तुरेवंवाक्यप्रयोक्तुः // - निश्चयेनावश्यंतया। विशेषनिष्ठमेव प्रत्येतव्यमिति ब्रुवतोऽयं भाव:-यदि नामामीभिः सपक्ष एव सत्त्वं विपक्षे सर्वत्रासत्त्वं निश्चयेन शक्यते दर्शयितुम, तथाप्येते विशेषलक्षणं सामान्यलक्षणप्रतिपत्त्यङ्गं प्रतिपादयन्त उपयोक्ष्यन्त इति / अत्र विशेषलक्षणश्चेत्युत्तरं यदीत्यादिना व्याचष्टे। यत: सामान्यलक्षणं विशेषलक्षणं वा न शक्यमेभिर्दर्शयितुम् / तस्मात् कारणात् / अर्थापत्त्येत्यस्य व्याख्यानम् सामर्थ्येन सामान्यविशेषलक्षणाप्रतिपादनलक्षणेन / एषां दृष्टान्ताभासानां निराकरणं दृष्टान्तरूपत्वेनेत्यर्थात् / कथममी दुष्टा येन तथात्वेन निराकरणमेषामित्याशङक्योपसंहरन्नाह–साध्यति / तवसमस्तिदप्र(तत्प्रतीतिकारणाशक्ताः / असामर्थ्यमेव कथं येनासाम[83aर्थ्याद् दुष्टा उच्यन्त इत्याह-स्वकार्यस्य हेतोः साध्यनियतत्वप्रदर्शनलक्षणस्याकरणात् / ननु तदकरणमेवासामर्थ्यमुक्तमिति चेत् / सत्यम् / केवलमसामर्थ्यव्यवहारापेक्षयैवमुक्तमित्यवसेयम्। इतिस्तस्मादर्थे, एवमर्थे वा / असामर्थ्यमेषामित्यर्थात्। साध्यादिविकलस्यानन्वयाप्रदर्शितान्वया निरासो बेदिलव्यः B. D. P. H. E. N. 2 सामर्थ्यनेति न तेषां A. B. P. सामर्थ्यनेति तेषां-E. H. सामर्थ्यन तेषां D. 3 प्रतिपत्तये उपा० B. 4 स्वकार्यकरणात-A. B. P. H. 4 स्वकार्यकर 5 'असामर्थ्यम्' इति संशोधितं C.D.प्रतयोः। इति सामर्थ्यम्-A.B.P.H. E.N.

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380