Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha
View full book text
________________ 250 तृतीयः परार्थानुमानपरिच्छेदः / [ 3.134 अप्रदर्शितो व्यतिरेको यस्मिन् स तथोक्तः। अनित्यः शब्द इत्यनित्यत्वं साध्यम् / कृतकत्वादिति हेतुः / आकाशवदिति वैधhण दृष्टान्तः / - इह परार्थानुमाने परस्मादर्थः प्रतिपत्तव्यः। स शुद्धोऽपि स्वतो यदि परेणाशुद्धः ख्याप्यते स तावद्यथा प्रकाशितस्तथा न युक्तः / यथा युक्तस्तथा न प्रकाशितः। प्रकाशितश्च हेतुः। अतो वक्तुरपराधादपि परार्थानुमाने हेतुर्दष्टान्तो वा दुष्टः स्यादपि / न च सादृश्यादसावृश्याद्वा साध्यप्रतिपत्तिः, अपि तु साध्यनियताद्धेतोः। अतः साध्यनियतो हेतुरन्वयवाक्येन व्यतिरेकवाक्येन वा वक्तव्यः। अन्यथा गमको नोक्तः स्यात् / स तथोक्तो दृष्टान्तेन दृष्टान्तस्तथाप्ययं कथं दुष्ट इत्याह--तत्स्वकार्येति / तच्च तत्स्वकार्य च। साधनाभावे साध्याभावनियतख्यापनलक्षणं चेति / तथा तस्याकरणादसम्पादनाद् दुष्ट इति // अथ परमार्थतस्तावद् दृष्टान्ते नभसि साध्याभावोऽप्यस्ति, साधनाभावश्च / तत्कथमप्रदर्शितव्यतिरेको दृष्टान्तो दुष्ट इत्याह--इहेति / परस्मात्साधनवादिनः / अर्थों हेतुलक्षणः / प्रकरणात्साध्याभावे साधनाभावलक्षणश्च / स स्वतः शुद्धो वस्तुवृत्त्या परिशुद्धः / तथात्वेन विद्यमान इति यावत् / न केवलमशुद्ध:-इत्यपिशब्दात् / परेण साधनप्रयोक्त्रा। यथा प्रकाशितो व्यतिरेकमात्रवान् प्रकाशितो व्याप्तिशून्यश्च प्रकाशितः / तथा न युक्तो नोपयुक्तः साध्यसिद्धौ। यदि हि साध्याभावानुवादेन साध्या (धना) भावो विधीयते दृष्टान्ते प्रदातैवमसौ हेतुः साध्यसिद्धयङ्गव्यतिरेकवान् सिद्धयेत् / एवमेव * चाऽसौ व्याप्तिमद्व्यतिरेकः प्रसिद्धयेत्। तत्प्रदर्शनश्च दृष्टान्तोऽदुष्टो भवेदित्यभिप्रायः / - यदि नाम तथा न प्रकाशितस्तथापि तदुपयोगी हेतुर्दष्टान्तो वा तथा किं न प्रतिपद्यत इत्याह-प्रकाशितश्चेति / चो यस्मादर्थे / हेतुरित्युपलक्षणम् / तेन दृष्टान्तोऽपि द्रष्टव्यः / अ(यत एवम् अतो अस्माद् हेतोः / न केवलं वचोव्यवस्थिताद् दोषादित्यपिशब्देनाह / यद्यपि दृष्टान्त एव प्रकृतस्तथापि हेतुरप्येवंविधः स्वतोऽदुष्टोऽपि वक्तृदोषादेव दुष्यतीति तुल्यन्यायतया प्रसङ्गेन दर्शितम् / यद्वा यथैवंविधो हेतुर्वक्तृदोषाद् दुष्टो भवति तद्वद् दष्टान्तोऽपीति दृष्टान्तार्थ हेतोः वक्त्रपराधेना (न) दुष्टत्वख्यापनं कृतमिति सर्वमवदातम / 182a] ननु च यथा कृतकत्वेनाकाशविधर्मा शब्द: प्रतीयते, तथाऽनित्यत्वेनापि तदविधर्मा भविष्यति / तत्कथमनुपयुक्त इत्याहन चेति / चोऽवधारणे हेतौ वा। एवंवदतोऽयमाशय:योकेन धर्मेण वैधर्म्य (W) प्रतीतेऽपरेणापि तदवैधर्म्यप्रतीतिरवश्यंभाविनी, तदा मर्तत्वेनापि शब्दस्य तद्वधर्म्यप्रतीतिः प्रसज्येतेति / तुल्यन्यायतयाऽन्वयवाक्यमधिकृत्य सादृश्यादित्युक्तम् / सादृश्यावसादृश्याद् वेति साधर्म्यवैधर्म्यदृष्टान्तप्रतिपादितादिति प्रकरणात् / . व्यतिरेकवाक्येनापि साधनाभावेनापि नियमख्यापनद्वारा साध्य एव हेतोनियतत्वख्यापनाद् व्यतिरेकवाक्येन चेत्युक्तम् / 1 च वक्त० A.B.P.H.E.N. 2 दृष्टान्तेनासिद्धो-B..
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/312b9412b8465e60b95d53b7e2e46ceb41184ecf489393576a04ff05756c09e8.jpg)
Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380