Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha
View full book text
________________ 248 तृतीयः परार्थानुमानपरिच्छेदः। [3. 133. पथर्षभादेरिति / ऋषभादेरवीतरागत्वपरिग्रहाग्रहयोगयोः साध्यसाधनधर्मयोः संदिग्धो व्यतिरेकः // 132 // सन्दिग्ध उभयोर्व्यतिरेको यस्मिन् स तथोक्तः। तमुवाहरति यथेति / अवीतरागा इति रागादिमत्त्वं साध्यम् / कपिलादय इति धर्मी। परिग्रहो लभ्यमानस्य स्वीकारः प्रथमः / स्वीकारावं यद् गाध्यं मात्सर्य स आग्रहः / परिग्रहश्च आग्रहश्च, ताभ्यां योगात् / कपिलादयो लभ्यमानं स्वीकुर्वन्ति स्वीकृतं न मुञ्चन्ति-इति ते रागादिमन्तो गम्यन्ते / अत्र प्रमाणे वैधर्योदाहरणम्-पत्र साध्याभावे साधनाभावो दर्शयितव्यः। यो वीतराग इति साध्याभावमनूद्य, न तस्य परिग्रहाग्रहाविति साधनाभावो विहितः। यथर्षभादेरिति दृष्टान्तः / एतस्माद षभादेर्दष्टान्ताद् अवीतरागत्वस्य साध्यस्य परिग्रहाग्रहयोगस्य' च साधनस्य अनिवृत्तिः संदिग्धा। ऋषभादीनां हि परिग्रहाग्रहयोगोपि संदिग्धो वीतरागत्वं च / यदि नाम तसिद्धान्ते वीतरागाश्च निष्परिग्रहाश्च पठ्यन्ते तथापि संदेह एव // अपरानपि 'त्रीनुदाहर्तुमाह अव्यतिरेको यथा-अवीतरागोऽयं वक्तृत्वात् / / "वैधय॒णोदाहरणम्- “यत्रावीतरागत्वं नास्ति, न स वक्ता। . यथा-उपलखण्ड इति। यद्यप्युपलखण्डादुभयं व्यावृत्तं 1 तथापि सर्वो वीतरागो न वक्तेति व्याप्त्या व्यतिरेकासिद्धव्यतिरेकः // 133 // उभयश(उभश)ब्दस्य द्विवचनान्तस्य प्रयोगदर्शनादुभयोरित्युभशब्देनार्थमाह / लब्धमिदं वस्तु मत्तोऽन्यत्र नरामदि (मागादि)ति तु विशेषोऽत्र मात्सर्यमभिप्रेत आग्रहः। न मुञ्चति(न्ति) नान्यस्मै ददति। अनेनैव रूपेण वैधोदाहरणं भवति / नान्यथेति द्रढयितुमुक्तमपि स्मारयन्नाह—यत्रेति / ऋषभादीनामित्यनेन वैधर्योदाहरणाद् ऋषभादेः साध्यसाधनयोयावृत्तिसन्देहं दर्शयति / ' नन्वस्मदागमे तद्गुणद्वययोगिनस्ते कथितास्तत्कथमनयोस्ततो व्यावृत्तिः सन्दिह्यत इत्याह-यदि नामेति / पठ्यन्त इति च वचनव्यक्त्या च पाठमात्रेण तेषां तद्गुणयोगः सिद्धः, न तु प्रमाणेनेति दर्शयति / अत एवाह-तथापीति // त्रीनिति दृष्टान्तदोषान् / 1 भादेः। ऋष० C. 2 योगत्वस्य A. / व्यावृत्तिः C. E. 4 परिपठ्यन्ते D. 5 अपराण्यपि त्रीण्युदा० D. ६०रागो वक्त *D. B. P. H. E.N. 7 वैधर्योदाहर. B. P. H. E. N. त्वात् / यत्रावी. C. 8 यत्र वीत B.P.H. E. 5 नास्ति स वक्ता B.P.H.E.नास्ति सन वक्ता C. 10 व्यावृत्तया सर्वो-B. P. H. व्यावृत्तं यो सर्वो० E. वृतं तथा सर्वो.C.
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/5a284b840be22d2775e08f5858c4a764944bf668d5253f864e071872df6a69e6.jpg)
Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380