Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha

View full book text
Previous | Next

Page 321
________________ * ' 246 तृतीयः परार्थानुमानपरिच्छेदः / [ 3.130. गम्बराणी शास्ता' सर्वज्ञश्च आप्तश्चेति / तदिह वैधर्योदाहरणाद् ऋषभादेरसर्वज्ञत्वस्यानाप्ततायाश्च व्यतिरेको व्यावृत्तिः संदिग्धा। यतो ज्योतिर्ज्ञानं चोपविशेद असर्वज्ञाश्च भवेद् अनाप्ता वा। कोऽत्र विरोधः? नैमित्तिकमेतज्ज्ञानं व्यभिचारि न सर्वज्ञत्वमनुमापयेत् // आदिशब्देनान्यातीन्द्रियज्ञानं संग ह्यते / ऋषभवर्षमाननामधेयावहीकाणामिष्टदेवी / आदिशब्देन पाश्र्वनाथारिष्टनेमिप्रभतेः सङग्रहः / शास्ता स्वदृष्टमन्योपदेष्टा। सर्वज्ञश्चाप्तश्चेत्यनेन द्वयस्यापि साध्यस्याभावं दर्शयति / यदाह-अकलङ्कः-"यदि सुक्ष्मे व्यवहिते वा वस्तुनि बुद्धिरत्यन्तपरोक्षे न स्यात्कथं तहि ज्योतिर्ज्ञानाविसंवादः ? ज्योतिर्ज्ञानमपि हि सर्वज्ञप्रवर्तितमेव, एतस्मादविसंवादिनो ज्योतिर्ज्ञानात्सर्वज्ञसिद्धिः / तदुक्तम्--- धीरत्यन्तपरोक्षेऽर्थे न चेत्पुंसां कुतः पुनः / ज्योतिर्ज्ञानाविसंवादः श्रुतत्वाच्चेत्साधनान्तरम् / " [सिद्धिवि० पृ० 413] इति / कथं पुनः सत्यपि ज्योतिर्ज्ञानाद्युपदेशे विपक्षादृषभादेरसर्वज्ञत्वादेावृत्तिः सन्दिग्धेत्याहयत इति / अत्र सर्वज्ञतायामनिष्टायां सत्यामपि ज्योतिर्ज्ञानाद्युपदेशे को विरोधोऽनुपपत्तिः ? क्षेपे किमः प्रयोगान्न कश्चिदित्यर्थः / अथासर्वज्ञत्वे तस्यैतस्मादिदं ग्रहोपरागादि भावि ततश्चैवं भावीति ज्ञानं कथं वृत्तं येन सम्बादि तथोपदिशेत् / तस्मात् सर्वज्ञ एवासाविति निश्चय इत्याशङक्याह-नैमित्तिकमेतविति / एतज्ज्योतिर्ज्ञानादिकं निमित्तात्परम्परया कारणाद् / विषयेण च ..विषयिणो निर्देशान्निमित्तदर्शनादागतं नैमित्तिकम्, अत एव तदुपदेष्टुः सर्वज्ञता व्यभिचरतीति / तथा सर्वज्ञतामन्तरेणापि भवतीदानीन्तनज्योतिषिकाणामिवाऽतीन्द्रियोपरागादिज्ञानमित्यभिप्रायः / तथाभूतं ज्ञानं न सर्वज्ञतामनुमापयेदनुमापयितुं शक्नोति। ननु च तथाभूतेन भाविवस्तुना सह कस्यचित्कार्यकारणभाव एव तेन कश्चिद् ज्ञातः / यद्य[81a]सावसर्वज्ञो भवेद् असर्वज्ञश्च कथमुपदिशेदिति चेत् / न। एतदन्यतोऽपि ज्ञात्वा तदुपदेशसम्भवात् / तस्यान्यतस्तथाविधात्। न चादिमान् संसारः। येन स एवाद्यस्तथा ज्ञानी सर्वज्ञः, स चास्माकमृषभादिरित्यप्युच्येत / अथवा-यद्यसावसर्वज्ञस्तदा तस्य तथाभूतस्य साध्यसाधनभावस्याविदुष उपदेशादस्मदादीनामतीन्द्रियोपरागादिज्ञानं संवादि च कथं भवेदित्याशङक्याह-नैमित्तिकमिति / अयमर्थः--कारणदर्शनस्वभावकार्यज्ञानमेतत् एतच्च भाविवस्तुव्यतिरेकेण भवेद्गपि, नावश्यं कारणानि कार्यवन्ति भवन्तीति न्यायात् / एतच्च व्यभिचारि ज्ञानमुपदिश्यमानं नोपदेष्टुः सर्वज्ञतामनुमापयितुं कल्प्यते। अथ तदेव तस्य तथाभूतस्य कारणवस्तुनस्तत्तद्भाविवस्तु प्रंति कारणत्वं कथं जानीयात्कथं चोपदिशेद् यद्यसावसर्वज्ञ इति चेत् / अन्यतस्तद्धि ज्ञात्वा ज्ञातं(न) चोपदेशश्च तस्योप 1 शास्ता साध्यव्यतिरेकः सर्व० C 2 'च' नास्ति A.B.P.H.E.N.

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380