Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha
View full book text
________________ 244 तृतीयः परार्थानुमानपरिच्छेदः / [ 3.118. यद्यपि च कृतकत्वं वस्तुस्थित्याऽनित्यत्वे नियतं तथाप्यनियतं वक्त्रा वर्शितम् / अतः स्वयमदुष्टमपि वक्तृदोषाद् दुष्टम् / तस्माद् विपरीतान्वयोऽपि वक्तुरपराधात्, न वस्तुतः(नः) / परार्थानुमाने च वक्तुरपि ६दोषश्चिन्त्यत इति // साधर्म्यण "दृष्टान्तदोषाः // 128 // साधर्म्यण नव दृष्टान्तदोषा उक्ताः // वैधयेणापि दृष्टान्तदोषान् १०वक्तुमाहवैधयेणापि–परमाणुवत् कर्मवद् श्राकाशवदिति साध्याद्यव्यतिरेकिणः॥१२६ नित्यत्वे शब्दस्य साध्ये हेतावमूर्तत्वे ११परमाणुर्वधर्म्यदृष्टान्तः साध्याव्यतिरेकी / नित्यत्वात् परमाणूनाम् / कर्म साधनाव्यतिरोकि, अमूर्तत्वात् कर्मणः। आकाशसभयाव्यतिरेकि, नित्यत्वादमूर्तत्वाच्च / यकत्वमन्तरेणाचिरप्रभादौ दृश्यमानमनियतं तत्र। तत्र यथाऽनित्यत्वात्प्रयत्नानन्तरीयकत्वाप्रतीतिस्तद्वत् कृतकत्वादप्यनित्य [त्व]नियतान्नानित्यत्वप्रतीतिर्भवितुमर्हति / .. ननु भवतु अनित्यत्वात्प्रयत्नानन्तरीयकत्वाप्रतीतिर्वस्तुतस्तस्य तत्रानियतत्वात्कृतकत्वं तु परमार्थतो नियतमनित्यत्वे। तत्कुतस्तस्मात्तस्याप्रतीतिरित्याह--यद्यपीत्यादि / एवं ब्रुवतोऽयं भाव:--वस्तुतश्छेदनस्वभावोऽपि परशुर्यदाच्छेदकेन भ्रान्त्याऽन्यथा वा उद्वर्त्य बाहुमद्यम्य वैधीभावार्थं धवादौ निपात्यते, तदा तेन स्वयमदुष्टेनापि यथा छिदा-न सम्पाद्यते, तदवदनेनापि परोक्षार्थप्रतीतिर्न सम्पाद्यते, स्वयमदुष्टेनापीति / यस्मादेवं त[80b]स्माद् हेतो वक्तुरनुमापयितुरपराधात् दोषाद् विपरीतान्वयोऽपि दष्टान्तदोष इति दोषः। न केवलमप्रदर्शितान्वय इत्याह-न वस्तुनः कृतकत्वस्यापराधात् / तत्तावत्स्वतोऽदुष्टम् / तत्कि वक्तृदोषेण चिन्तितेनेत्याह-परार्थेति / न केवलं साधनस्य दोषश्चिन्त्यत इत्यपि शब्दात् // यतोऽल्पीयो नास्ति स परमाणुः। वैधर्म्यप्रतिपादन] विषयोपात्तत्वान् वैधर्म्यदृष्टान्त उक्तः। साध्यस्याव्यतिरेको निवृत्त्यभावः सोऽस्यास्तीति तथोक्तः // ''तथाप्यनियतं' नास्ति-B. 2 प्रदर्शितम्-C. 2 अतस्तत् स्वयं न दुष्ट० A.B.P.H.E.N. 4 वक्तुर्दोषात-A. P. H. E. 5 'च' नास्ति C. D. 6 न केवलं हेतो:-टि. * 'दष्टान्तदोषाः' इति नास्ति-B.P.H.E.N hण तदद०B. 9 ०पि नव दृ० A.P.H.EN. 10 वक्तुकाम आह-B.D. 11 परमाणुववैध० A.P.H.E. परमाणुर्वैधhणC
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/0c25ec08b29a6474da7d83da16b0d9a56fc5627cb054a99668ef87a90d8751ff.jpg)
Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380