Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha
View full book text
________________ 3.126. ]. दृष्टान्तदोषाः / 241 - उदाहरणम्-रागादिमानिति रागादिमत्त्वं साध्यम् / वचनाद् इति हेतुः। रथ्यापुरुषवदिति दृष्टान्ते रागादिमित्त्वं संदिग्धम् / मरणं धर्मोऽस्येति मरणधर्मा। तस्य भावो मरणधर्मत्वं साध्यम् / अयं पुरुष इति धर्मी। रागादिमत्त्वादिति हेतुः। रथ्यापुरुषे दृष्टान्ते संदिग्धं साधनम्। साध्यं तु निश्चतं मरणधर्मत्वमिति / असर्वज्ञ इति। असर्वज्ञत्वं साध्यम् / रागादिमत्त्वादिति हेतुः। तदुभयमपि रथ्यापुरुषे दृष्टान्ते संदिग्धम् / असर्वज्ञत्वं रागादिमत्त्वं चेति // तथाऽनन्वयोऽप्रदर्शितान्वयश्च / यथा-यो वक्ता स रागादिमान् , इष्टपुरुषवत् / अनित्यः शब्दः कृतकत्वाद् घटवदिति // 126 // तथाऽनन्वय इति / यस्मिन् दृष्टान्ते साध्यसाधनयोः संभवमात्रं दृश्यते, न तु साध्येन व्याप्तो हेतुः, सोऽनन्वयः / अप्रदर्शितान्वयश्च-यस्मिन् दृष्टान्ते विद्यमानोऽप्यन्वयो न प्रदशितो वक्त्रा सोऽप्रदशितान्वयः / अनन्वयमुदाहरति—यथेति / यो वक्तेति वक्तृत्वमनूद्य स रागादिमानिति रागादिमत्त्वं विहितम् / ततो वक्तृत्वस्य रागादिमत्त्वं (वे) प्रतिनियमः। तेन व्याप्तिरुक्ता / इष्टपुरुषवदिति / इष्ट ग्रहणेन प्रतिवाद्यपि संगवते वाद्यपि / तेन वक्तत्वरागादिमत्त्वयोः सत्त्वमात्रमिष्टे पुरुषे सिद्धम् / . व्याप्तिस्तु न सिद्धा। तेनाऽनन्वयो दृष्टान्त इति / अनित्यः शब्द इत्यनित्यत्वं साध्यम् / कृतकत्वादिति हेतुः। घटवदिति' दृष्टान्ते न प्रदशितोऽन्वयः। तत इत्यादि मरणधर्मत्वमित्येतदन्तं सुज्ञानम् / ननु मरणधर्मत्वमप्यस्य कथं निश्चितं येन हेतुरेव सन्दिग्ध उच्यत इति चेत् / सत्यम् / केवलं प्रसिद्धिसमाश्रयेणैवमक्तमित्यवसेयम्। अन्वीयमानत्वं साधनस्य साध्येनान्वयः / स च प्रतिबन्धसाधकप्रमाणाक्षेपात् प्रसिद्ध्यति / यत्र तु तन्नास्ति केवलं सम्भवमात्रं साहचर्यमात्र दृश्यत इत्यभिप्रायः // - वक्तृत्वस्य हेतो रागादिमत्त्वे [79b] साध्ये प्रतिनियमः प्रतिनियतत्वमुक्तमिति शेषः / तेन साध्यनियतत्वेन व्याप्तिरनयोरुक्ता प्रदर्शिता / एवंविधानुवादविध्युपदर्शने तथा प्रतीतेराहत्योदयाद् व्याप्तिरुक्तेत्युक्तम् / न त्वसावनयोर्वाक्यतोऽस्ति / यतो द्वयोरपि वादिप्रतिवादिनोर्दष्टान्तत्वेन सङग्रहः तेन हेतना सत्त्वमात्र सम्भवमात्र साहचर्यमात्रमिति यावत / अस्ति चेष्टिः सहमात्रोपदर्शनमदोषावहमित्याह-व्याप्तिस्त्विति। तुः सत्त्वमात्राद् व्यप्ति भिनत्ति / न सिद्धा न प्रमाणनिश्चिता। अनयोाप्तिसाधकप्रमाणाभावादिति भावः / अप्रदर्शितान्वयमुदाहरन्नाह-अनित्य इति / 1 दृष्टान्तः रा० A. B. D. P. H. E. N. 2 'तथा' नास्ति B. P. H. E. N. 3 ०मत्त्वे वि० A. गृह्यते A. P. H. E.N. ५०दित्यत्र दृ० A. P. H. E.
Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380