Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha
View full book text
________________ 3.123.] दृष्टान्तदोषाः। 239 अस्मिश्चार्थे दर्शिते दर्शित एव दृष्टान्तो भवति / योऽयमों व्याप्तिसाधनप्रमाणप्रदर्शनः कश्चिदुपादेयो निवृत्तिप्रदर्शनश्च-इत्यस्मिन्नर्थे दर्शिते दर्शितो दृष्टान्त इत्याह-एतावन्मात्रं रूपं यस्य तस्य भावस्तत्त्वम् , तस्मादिति / एतावदेव हि रूपं दृष्टान्तस्य, यदुत व्याप्तिसाधनप्रमाण प्रदर्शकत्वं नाम साधम्यं दृष्टान्तस्य, प्रसिद्धव्याप्तिकस्य च साध्यनिवृत्तौ साधननिवृत्तिप्रदर्शकत्वमित्येत"द्वैधHदृष्टान्तस्य / 'एतच्च हेतुरूपाख्यानादेवाख्यातमिति किं दृष्टान्तलक्षणेन ? // एतेनैव दृष्टान्तदोषा अपि निरस्ता भवन्ति // 123 // ___एतेनैव च हेतुरूपाख्यानाद् दृष्टान्तत्वप्रदर्शनेन दृष्टान्तदोषा' दृष्टान्ताभासाः १०कथिता भवन्ति / तथाहि-पूर्वोक्तसिद्धये य उपादीयमानोऽपि दृष्टान्तो न समर्थः स्वकार्य साधयितुं स दृष्टान्तदोष इति सामर्थ्यादुक्तं१२ भवति // अस्मिश्चेत्यादि मलमनद्य व्याचष्टे योऽयमिति। पूर्ववत्प्रदर्शनशब्दस्य व्युत्पत्तिः, समासश्च कर्तव्यः। प्रसिद्धायां व्याप्तौ साध्या[79a] भावे हेतोनिवृत्तिप्रदर्शन इत्यर्थो द्रष्टव्यः / एतावदेवतावन्मात्रम् / अन्यदप्यस्य रूपमस्तीत्याह-एतावदेवेति। हिर्यस्मादेतत् परिमाणमस्येति तथा / एवकारेणान्यस्य ताद्रूप्यनिरासो दृढीकृतः / किं तद्पमित्याह-यदुतेति / निपातसमुदायश्चायं यदेतदित्यस्यार्थे / / येषु दृष्टान्तत्वेनोपात्तेषु स्वकार्यका (क) रणासामर्थ्य दोषः संभवति ते कुतश्चित्सामा, न्याद् दृष्टान्तवदाभासमाना दृष्टान्ताभासा भवन्तीति आर्थं न्यायमाश्रित्याह-वृष्टान्तदोषा दृष्टान्ताभासाः कथिता भवन्तीति। यस्मात्ते दृष्टान्ताभासत्वे[न] कथिता भवन्त्यत एव दृष्टान्तत्वेन निरस्ता भवन्तीत्यत एव मलमर्थतो व्याख्यातमित्यवगन्तव्यम् / दृष्टान्ततत्त्वप्रदर्शनेन यथा दृष्टान्ताभासा (स)कथनं कृतं भवति तथा दर्शयितुं तथा होत्यादिनोपक्रमते / पूर्वोक्तस्य जन्मतन्मात्रानुबन्धस्य सिद्धये निश्चयाय / स्वकार्य साधनसम्भवे साध्यप्रदर्शनसम्भवलक्षणम्, सिद्धव्याप्तिकस्य च हेतोः साध्याभावे साधननिवृत्तिप्रदर्शनलक्षणं च साधयितं य उपादीयमानोऽपि न समर्थः, स दृष्टान्तदोषो दुष्टो दृष्टान्तः, दृष्टान्ताभास इति यावत् / सामर्थ्यात् स्वकार्याकारणलक्षणात् // 1 प्रमाणदर्शिनः A.B.P.H.N. 2 निवृत्तिप्रदर्शकश्च B. / प्रदर्शिते A.P.H.E.N. दृष्टान्तः। कस्मादित्याह-E. 5 प्रमाणदर्शनत्वं A.B.D.P.H.E. 6 वा A. B.D.P.H.E.N. 7 'वैधर्म्यदृष्टान्तस्य एतत्' नास्ति B. 'वैधर्म्यदृष्टान्तस्य' नास्ति. D. 8 तत् A.D.P.H.E.N. प्रागक्तन्यायन-टि० 1 दृष्टान्तस्य दोषाः A. P. H. E. N. 10 निरसनद्वारा कथिता:-टि० 11 ०पि न समर्थः B. .. . १२०ादित्येतदुक्तं B.
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f5229950f0b49c8a106538da9f6b22cdfe74a109ebb39f97752604fecafb0855.jpg)
Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380