Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha

View full book text
Previous | Next

Page 312
________________ 3.122.] दृष्टान्तस्य गतार्थत्वम् / 237 असत्यग्नौ न भवत्येव धूम इति व्यतिरेको दर्शितः। स च यथेतरस्मिन्निति दर्शनीयः / वह्निनिवृत्तिहि धूमनिवृत्तौ नियता वर्शनीया। सा च महानसादितरत्रेति दर्शनीया। यत्र कृतकत्वं तत्रानित्यत्वमिति स्वभाहेतोाप्तिशिता। अनित्यत्वाभावे न भवत्येव कृतकत्वमिति व्यतिरेको दर्शितः। व्याप्तेश्च साधकं प्रमाणं 'साधर्म्यदृष्टान्ते दर्शनीयम् / प्रसिद्धव्याप्तिकस्य च हेतोः साध्यनिवृत्तौ निवृत्तिनियता दर्शनीया। तववश्यं यथा घटे, यथा आकाशे चेति दर्शनीयम् / / कस्मादेवमित्याह-न हीति। यस्मादन्यथा सामान्यलक्षणरूपे सपक्षविपक्षयोः सद्सत्त्वे यथोक्तप्रकारे इति नियते-सपक्ष एव सत्त्वम, विपक्षेऽसत्त्वमेवेति नियमो यथोक्तप्रकार:-ते न शक्य दर्शयितुम् / विशेषलक्षणे हिं दर्शिते यथोक्तप्रकारे सदसत्त्वे दर्शिते भवतः / न च विशेषलक्षणमन्यथा शक्यं दर्शयितुम् / तस्य साध्यस्य कार्यम्-तत्कायें धूमः / तस्य भावस्तत्कार्यता। सैव नियमो अन्वयप्रदर्शनेन साधर्म्यदृष्टान्ताख्यानमाख्याय व्यतिरेकोक्त्याऽपि वैधर्म्यदृष्टांतौ कि (दृष्टान्तोक्ति) दर्शयितुमाह-असत्यग्नाविति / व्यतिरेकप्रदर्शनेऽपि कथं दृष्टान्ताऽऽपतनमिति आशङक्याह-स चेति / चो यस्मादर्थे / इतरस्मिन्नग्निमत्प्रदेशादन्यस्मिन महाह्रदादौ। यत्र कयोश्चिद् व्याप्यव्यापकभावो दर्शयितव्यस्तत्रास्तु दृष्टान्तोपनिपातः, व्यतिरेकोपदर्शने किं तेनेत्याह-वह्नीति / हीति यस्मात् / अत्रापि विध्योविपर्ययेण व्याप्यव्यापकभावो दर्शयितव्य इत्यर्थः / एतच्च व्यतिरेकाख्यानं दृष्टान्तोपदर्शनमुद्दिष्टविषयं प्रयोगमधिकृत्योक्तमित्यधिगन्तव्यम् / ' यत्रेत्यादिना स्वभावहेतुमधिकृत्य दृष्टान्तस्य गतार्थत्वं दर्शयितुमुपक्रमते। एवं प्रदर्शयतां व्याप्तिः, दृष्टान्तावतारकस्तु (रस्तु) कथमित्याह-व्याप्तेश्चेति / चो यस्मात् / प्रमाणाप्रदर्शने व्याप्तेरसिद्धः। तच्च प्रमाणम्, अन्तरेणाधिकरणं न सम्भवतीति. भावः / यद्येवं व्यतिरेक [78b]प्रदर्शने कृतं दृष्टान्तेनेत्याह-प्रसिद्धेति / दर्यतामेव, तथापि दृष्टान्तोपनिपातः कथमित्याह-तदिति / यस्मादेव दर्शनीयं तत्तस्मात् / सच्चासच्च सदसती तयोर्भावस्ते प्रदर्शनक्रियापेक्षया च द्वितीयाद्विवचनान्तमेतत् / यादृश उक्तो यथोक्तः प्रकारः स्वरूपं ययोस्ते तथोक्ते। अस्यैवार्थमाह-नियते इति / सपक्षासपक्षसदसत्त्वयोरुक्तमेव प्रकार स्पष्टयन्नाह-सपक्ष इति / इतिनियमस्याकारं दर्शयति / ते यथोक्तप्रकारे सदसत्त्वे / कथं ते न शक्ये दर्शयितुमित्याह-विशेषेति / हिर्यस्मादर्थे। दर्यतां तर्हि विशेषलक्षणम् / दृष्टान्तस्य तु किमायातमित्याह-न चेति / चो यस्मादर्थेऽवधारणे वा / यद्विशेषलक्षणं दृष्टान्तमन्तरेणाशक्यप्रदर्शनं तत्स्वरूपाख्यानम्। मूलं व्याख्यातुमाह-तस्येत्यादि। विशेष 1 साधर्म्यम् दृ० B. 2 निवृत्तिदर्श० A. B. D. P. H. N. E. . यथोक्तलक्षणे सद० C.

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380