Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha
View full book text
________________ 238 तृतीयः परार्थानुमानपरिच्छेदः। [ 3.122. यतस्तत्कार्यतया धूमो वहने नियतः। सोऽयं तत्कार्यतानियमो विशेषलक्षणरूपोऽन्यथा दर्शयितुमशक्यः। स्वभावलिङ्गस्य च स्वभावेन साध्येन व्याप्तिविशेषलक्षणरूपा न शक्या दर्शयितम। यस्मात् कार्यकारणभावस्तादात्म्यं च महानसे घटे च ज्ञातव्यम्, तस्माद् व्याप्तिसाधनं प्रमाणं वर्शयता साधर्म्यदृष्टान्तो दर्शनीयः। वधर्म्यदृष्टान्तस्तु प्रसिद्ध तत्कार्यत्वे कारणाभावे कार्याभावप्रतिपत्त्यर्थम् / तत एव नावश्यं वस्तु भवति / कारणाभावे कार्याभावो वस्तुन्यवस्तुनि वा भवति / ततो वस्त्ववस्तु वा वैधर्म्यदृष्टान्त इष्यते / तस्माद् दृष्टान्तमन्तरेण न हेतोरन्वयो व्यतिरेको वा शक्यो दर्शयितुम् / अतो. हेतुरूपाख्यानादेव हेतोाप्तिसाधनस्य' प्रमाणस्य वर्शकः साधर्म्यदृष्टन्तः। प्रसिद्धव्याप्तिकस्य साध्याभावे हेत्वभाव प्रदर्शनाद्वधर्म्यदृष्टान्त उपादेय इति च / दशितं भवति / लक्षणस्य स्वरूपमाख्यायाख्यान्यथाप्रदर्शनाशक्यत्वं दर्शयन्नाह-सोऽयमिति / ... वैधर्म्यदृष्टान्तस्तहि न प्रदर्शनीय इत्याह-वैधयेति। तुः साधर्म्यदृष्टान्ताद् वैधर्म्यदृष्टान्तं भेदवन्तं दर्शयति। एतच्च यदा व्यतिरेकमुखेण प्रयोगः क्रियते, तत्कालाभिप्रायेणोच्यत इति द्रष्टव्यम। न त्वेकस्मिन प्रयोगे द्वयोपन्यासः सम्भवी। एतच्च प्रागेव निलोठितम् / यतः प्रसिद्ध तत्कार्यत्वे कारणाभावे कार्याभावप्रतिपत्त्यर्थ दर्शनीयो वैधर्म्यदृष्टान्तस्तत एव तस्मादेव कारणात् / नावश्यं नियमेन] वस्तु भवति / वस्त्वप्यवस्त्वपि वैध_दृष्टान्तो भवतीत्यर्थः। यदि हि कस्यचिद् विधिना कस्यचिद् विधिदर्शयितव्यः स्यात्, तदा गम(गगना) दिरसन कथं कस्यचिदाधारः स्यादिति, न सिद्ध्येत्तदुपदर्शनम्। यदा त्वेकस्य व्याप्यस्याभावे अपरस्य व्यापकस्याभावो दर्शयितव्यस्तदा व्यापकस्याऽभावेऽवस्तुनि सुष्ठ सम्भवति / इतरथाsभावेऽपि अस्य भावो विहितो भवेत्। सोऽपि नेति चेत्, अयमेवाभाव इत्यभिप्रायः / वैधर्म्यदृष्टान्तग्रहणं चैतदेकधर्माभावेनापरधर्माभावोपदर्शनविषयोपलक्षणं द्रष्टव्यमन्यथा साधर्म्यदृष्टान्ते त्ववश्यं वस्तु स आश्रय इष्ट इति स्यात् / तथा च सति बह्वसमञ्जसं स्यादिति / यतः कारणाभावात्कार्याभावो वस्तुन्यवस्तुनि च भवति ततः कारणाद् वस्तु महाह्रदादि / अवस्तु आकाशादि / वाशब्दस्तुल्यबलत्वं समुच्चिनोति / . तस्मादित्यादिना प्रकृतमुपसंहरति / व्याप्तिसाधकप्रमाणाधिकरणत्वाद् दर्शयतीति दर्शकः। यद्येवं साध्यसाधकव्याप्तिप्रसाधकप्रमाणप्रदर्शकत्वात्साधर्म्यदृष्टान्त एवोपादेयो न वैधर्म्यदृष्टान्त इत्याह-प्रसिद्धति। वैधर्म्यदृष्टान्त उपादेय इति योजयित्वा कुत उपादेय इत्याशङ्कायां प्रसिद्धेत्यादिहेतुपदं योज्यम् / साध्याभावे हेत्वभावप्रदर्शनात् / तत्रेति बद्धिस्थम् / यद्वा प्रदर्श्यतेऽस्मिन्निति प्रदर्शयतीति वा प्रदर्शनो हेत्वभावस्य प्रदर्शन इति तथा / भावप्रधानत्वान्निर्देशस्य हेत्वभावप्रदर्शनत्वादित्यर्थः / २.त्यर्थः-E. ' साध्यदृष्टा० B. 3 दृष्टान्तव्यतिरेकेण हे. A. P. H. E. N. .वा न शक्यो A. P.H. E.N. 9 भावदर्श० C.D. १०साधकस्य E. 7 'च' एवार्थे-टि० .
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/494273e1033f9c8624abd61f13eb0aa3826b80384c4e1a6c72e89eb4d1b94172.jpg)
Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380