Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha

View full book text
Previous | Next

Page 311
________________ 236 तृतीयः परार्थानुमानपरिच्छेदः / [ 3. 122. भवति / स्वभावस्य तन्मात्रानुबन्धो दर्शनीय उक्तः। तदिति साधनम् / तदेव तन्मात्रम् साधनमात्रम्। तस्यानुबन्धोऽनुगमनम्-साधनमात्रस्य'भावे भावः साध्यस्य / तन्मात्रभावित्वमेव हि साध्यस्य तादात्म्यम् / साधनस्य यवा स्वभावो ज्ञातो भवति, तदा स्वभावहेतोः-सपक्ष एव सत्त्वम्, विपक्षाच्च सर्वस्माद् व्यावृत्तिर्ज्ञाता भवति / तदेवं सामान्यलक्षणं विशेषात्मकं ज्ञातव्यं नान्यथा। ततो विशेषलक्षणमुक्तम् / किमतो यदि नामैव मित्याह-तच्च सामान्यलक्षणं दर्शयितुकामेन विशेषलक्षणं दर्शयतवं दर्शनीयम्-इति संबन्धः / यत्र धूमस्तत्राग्निरिति कार्यहेतोव्याप्तिर्दशिता / व्याप्तिश्च कार्यकारणभावसाधनात् प्रमाणाग्निश्चीयते / ततो यथा महानस इति दर्शनीयम् / ल्लक्षणं न शक्यं ज्ञातुमिति प्रवृत्त्युपयोगितया न शक्यमिति मन्तव्यम् / न तु सामान्य लक्षणस्य वाक्यात्प्रतीतिर्न भवत्येव / विशेषवन्तौ च विशिष्टावित्यर्थः / एतदेव विभज्यमान आचार्यः (आह-कार्यस्ये)त्यादि / ननक्तेऽप्यस्मिन् यदि सामान्यलक्षणप्रतीतिर्नास्ति किमनेनोवतेनापीति / आहजन्मेति / हिर्यस्मादर्थे / ननु स्वभावहेतौ साधनस्वभावता साध्यस्य दर्शयितुं युज्यते, तत्कि तन्मात्रानुबन्धो दर्शनीय उक्त इत्याह-तन्मात्रेति / हिर्यस्मात् / अथ तन्मात्रानुबन्धे दर्शितेऽपि कथं सामान्यलक्षणप्रतिपत्तिरित्याह-साधनस्येति / तदेवमित्यादिनोपसंहारः / अनुपलब्धेश्चानयोरेवान्तर्भावान्न पृथग् विशिष्टलक्षणाभिधानमित्यवसेयम् / .. अथ किं हेतोरन्वयव्यतिरेकावेव लक्षणं येनैतद् द्वयमेव लक्षणलया स्मर्यते / न चैतत्, पक्षधर्मताया अपि लक्षणत्वादभिहितत्वाच्चेति चेत् / सत्यम् / केवलं न हेतोः सर्वरूपमिह प्रक्रान्तम् / किन्तु यद्रूपप्रदर्शनेन दृष्टान्तप्रदर्शनं कृतं भवति तत्प्रकृतमिति / यद्यप्येवं यदि नाम सामान्यविशेषलक्षणाऽभिधानमतोऽभिधानात् किं भवति ? किमः क्षेपे प्रयोगात्, न किञ्चिद् भवतीत्यर्थः / य(त)दित्युत्तरम् / चो यस्मात् / व्याप्तिप्रदर्शनेऽपि कथं दष्टान्ताख्यानमवतरतीत्याह-व्याप्तिश्चेति / हेत्वर्थश्चकारः / कार्यकारणभावसाधनात्प्रमाणान्निश्चीयतां व्याप्तिस्तथापि दृष्टान्तः कथं प्रकृतो भवतीत्याह-तत इति / दृष्टान्तमन्तरेण तदेव प्रमाणं न प्रवर्तेत / तदप्रवृत्तौ च सामान्यलक्षणमेव न ज्ञायतेति भावः / १०मात्रस्यानु० C. D. साधनमात्रम्। साधनमात्रस्यानुब० B. N. ' 2 मात्रभावे A. B. D. P. H. E. N. 3 अथ साधनधर्ममात्रानबन्धः साध्यस्य तथापि तादात्म्यं न स्यादित्याह-टि० 4 यदा साधनस्य च स्व.C 5 तदेव-E.. 6 विशेषलक्षणात्-टि. 7 नामैवं तदित्याह-E प्रागुक्तन्यायन-टि० 8 तत्र A.B.P.H.E. 9 तैवं च दर्श० B 10 प्रत्यक्षानुपलम्भाभ्याम्-टि०

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380