Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha

View full book text
Previous | Next

Page 310
________________ 3. 122. ] दृष्टान्तस्य गतार्थत्वम् / 235 यद्येवं हेतूपयोगिनोऽपि लक्षणं वक्तव्यमेवेत्याह-गतार्थत्वात्—गतोऽर्थःप्रयोजनमभिधेयं वा यस्य दृष्टान्तलक्षणस्य। 'तत् तथा / तस्य भावस्तत्त्वम् / तस्मात् / दृष्टान्तलक्षणं ह्युच्यते दृष्टान्तप्रतीतिर्यथा स्यात / दृष्टान्तश्च हेतुलक्षणादेवावसितः / ततो दृष्टान्तलक्षणस्य यत् प्रयोजनम-दृष्टान्तप्रतीतिस्तद् गतं निष्पन्नम् / अभिधेयं वा गतं ज्ञातं. दृष्टान्ताख्यम् // . कथं गतार्थत्वमित्याह हेतोः सपक्ष एव सत्त्वमसपक्षाच सर्वतो व्यावृत्ती रूपमुक्तमभेदेन / पुनर्विशेषेण 'कार्यस्वभावयोरुक्तलक्षणयोर्जन्मतन्मात्रानुबन्धौ दर्शनीयावुक्तौ / तच दर्शयता-यत्र धूमस्तत्राग्निः, असत्यग्नौ न क्वचिद् धूमो यथा महानसेतरयोः; यत्र कृतकत्वं तत्रानित्यत्वम, अनित्यत्वाभावे कृतकत्वाऽसंभवो यथा घटाकाशयोः-इति दर्शनीयम् / न ह्यन्यथा सपक्षविपक्षयोः सदसत्त्वे यथोक्तप्रकारे शक्ये दर्शयितुम् / तत्कार्यतानियमः कार्यलिङ्गस्य, स्वभावलिङ्गस्य “च स्वभावेन व्याप्तिः / 1 अस्मिंश्चार्थ दर्शिते दर्शित एव दृष्टान्तो भवति / एतावन्मात्ररूपत्वात् तस्येति 1 // 122 // ___ हेतो १२रूपमुक्तमभेदेन सामान्येन। साधारणं कार्यस्वभावानुपलम्भानामेतल्लक्षणमित्यर्थः। किं पुनस्तत् ? सपक्ष एव 13 यत् सत्त्वम्, विपक्षाच्च सर्वस्मात् व्यावृत्तिर्या / रूपद्वयमेतदभेदेनोक्तम् / न च सामान्यमुक्तमपि शक्यं ज्ञातुम् / अतस्तदेव विशेषनिष्ठं वक्तव्यम् / अतः पूनरपि विशेषेण विशेषवन्तौ जन्मतन्मात्रानुबन्धौ दर्शनीयावुक्तौ। कार्यस्य जन्म ज्ञातव्य• मुक्तम् / जन्मनि हि १४ज्ञाते कार्यस्य सपक्ष एव सत्त्वं विपक्षाच्च सर्वस्माद् व्यावृत्तिख़ता हेतावन्तर्भावः, साक्षात्साध्यसिद्धयुपयोगिताप्रसङ्गात्। न च साऽस्य सम्भविनीति / अनेकार्थत्वाद् वा हेतो (धातो)र्गतं निष्पन्नमिति विवृतम् / गत्यर्थानां ज्ञानार्थत्वादपि गतं ज्ञातमित्यपि चोक्तम् // __ ननु च हेतुः सपक्षवृत्तिना विपक्ष (क्षा) वृत्तेनैव च रूपेण गमकः। तच्चेत् कथितं किं विशेषलक्षणकथनेनेत्याह-न चेति / चोऽवधारणे हेतौ वा। सामान्यं साधारणं प्रकरणा त् नास्ति E. N. ज्ञानं B. P. H. E. गतं दृष्टा० A. / गतार्थमि० E. 4 व्यावृत्तरूप० B, P. व्यावृत्तो रूप० H. ५.स्वभावयोर्जन्म B. D. P. H. E.N. संभवोऽस्ति C. 7 नियम-C. वा C. 1 स्वभावव्याप्तिरिति-C. 1. अस्मिन्नर्थे-C. 11 'इति' नास्ति C. 12 रूपमभेदेनोक्तं सा० A. D. P. H. E. 13 'यत' नास्ति B. C. D. १४,विज्ञाते A. P. H. E.

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380