Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha
View full book text
________________ 240 तृतीयः परार्थानुमानपरिच्छेदः। [ 3. 124 दृष्टान्ताभासानुबाहरति यथा नित्यः शब्दोऽमूर्तत्वात् / कर्मवत् परमाणुवद् घटवदिति / एते दृष्टान्ताभासाः साध्यसाधनधर्मोभयविकलाः // 124 // यथा २नित्यः शब्द इति शब्दस्य नित्यत्वे साध्येऽमूर्तत्वाविति हेतुः / साधर्म्यण कर्मवत् परमाणुवद् घटवदित्येते दृष्टान्ता उपन्यस्ताः। एते च दृष्टान्तदोषाः। साध्यं च साधनं चोभयं चेति / तैर्विकलाः / साध्यविकलं कर्म, तस्याऽनित्यत्वात् / साधनविकल: परमाणुः, मूर्तत्वात् परमाणूनाम् / “असर्वगताद्रव्यपरिमाणं मूर्तिः। असर्वगताश्च द्रव्यरूपाश्च परमाणवः। नित्यास्तु वैशेषिकरिष्यन्ते। ततो न साध्यविकल:६ / घटस्तूभयविकलः, अनित्यत्वान्मूर्तत्वाच्च घटस्येति // तथा संदिग्धसाध्यधर्मादयश्च / यथा-रागादिमानयं वचनाद्रथ्यापुरुषवत् / मरणधर्माऽयं पुरुषो रागादिमत्त्वाद्रथ्यापुरुषवत् / . असर्वज्ञोऽयं रागादिमत्त्वाद्रथ्यापुरुषवदिति // 12 // तथा संदिग्धः साध्यधर्मो यस्मिन् स संदिग्धसाध्यधर्मः / स आदिर्येषां ते तथोक्ताः / संदिग्धसाध्यधर्मः। संदिग्धसाधनधर्मः। संदिग्धोभयः / वृष्टान्ताभासानित्यादि परमाणूनामित्येतदन्तं सुगमम् / कथं परमाणवः साधनविकला न साध्यविकला इत्याह-असर्वेति / परिमाणं मानव्यवहारकारणम्। तच्च गुणत्वाद् द्रव्याश्रयीति / द्रव्यग्रहणेन वास्तवं रूपमन्दितम् / तत्र यदि द्रव्यपरिमाणं मूर्ति रित्येव तावदुच्यते तदाऽऽकाशादेरपि द्रव्यम्य परममहत्त्वनामधेयं परिमाणमस्तीति मूर्तत्वं प्रसज्यत / अतस्तनिवृत्त्यर्थ द्रव्ये विशेषणमसर्वगतग्रहणम् / तत्र परमाणोः परिमाणं भवत्यसर्वगतस्य द्रव्यस्येति दर्शयन्नाह–असर्वगताश्चेति। समवायिकारणं द्रव्यं गुणवद्वति द्रव्यलक्षणयोगाद् द्रव्यरूपः / चकारी पूर्वापेक्षया एकविषयत्वमनयोः समुच्चिनुतः / तत् पुनः परमाणोः परिमाणं पारिमाण्डलसंज्ञकं ज्ञातव्यम् / इयता साधनवैकल्यं दर्शितम् / साध्यावैकल्यं दर्शयन्नाह–नित्यास्त्विति / तुनेनार्थमान्तरेण(?) विशिनष्टि / द्रव्यगुणकर्मसामान्यविशेषसमवायात्मकः पदार्थविशेषैर्व्यवहरन्तीतिः वैशेषिकाः, रूढ (ढे)श्चाभ्युपगतकणावशास्त्रा एवोच्यन्ते / अथवा षटपदार्थीप्रतिपादकतया विशिष्यते तदन्यस्माच्छास्त्रादिति विशेषः काणादं शास्त्रं विवक्षितम् / १०"तद विदन्त्यधीयते वा" इति वैशेषिकास्तरिष्यन्त इति वचनव्यक्त्या चेष्टिमात्रमेतन्न पुनरत्र प्रमाणमस्तीति सूचयति / . १दिति साध्य B. P. H. E. N. 2 यथेति नित्यः A.B.P.H.E.N. 3 इति नित्यत्वे साध्य शब्दस्याम D. B. 4 च। तैविक C. 5 असर्वगतं द्र० A. B. P. H. N. साध्यविकलाः C. D. "घटस्य। E. तथेति-E. ९०भयधर्मः। . 1deg तुलना-"तदधीते तद्वेद" पाणिनि 4.2.59.
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/ea361b298ba76bcb0e8bb18349f3b1f8e289adb081bc1e7abcb2a71b3d975aba.jpg)
Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380