Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha

View full book text
Previous | Next

Page 299
________________ 224 तृतीयः परार्थानुमानपरिच्छेदः / त्रयाणां रूपाणामसिद्धौ' सन्देहे च२ हेतुदोषानुपपाद्योपसंहरन्नाह एवमेषां त्रयाणां रूपाणामेकैकस्य द्वयोर्द्वयोर्वा रूपयोरसिद्धौ संदेहे वा' यथायोगमसिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः // 106 // . एवमित्यनन्तरोक्तेन क्रमेण / एषां मध्य एकैकं रूपं "यदाऽसिद्धं संदिग्धं वा भवति, द्वे द्वे वाऽसिद्ध संदिग्धे वा भवतः, तदासिद्धश्च विरुद्धश्चानकान्तिकश्च ते हेत्वाभासाः। . यथायोगमिति। यस्यासिद्धौ संदेहे वा यो हेत्वाभासो युज्यते स तस्याऽसिद्धः संदेहाच्च व्यवस्थाप्यत इति यस्य यस्य येन येन योगो यथायोगमिति // विरुद्धाव्यभिचार्यपि संशयहेतुरुक्तः। स इह कस्मानोक्तः 1 // 110 // ननु चाऽऽचार्येण विरुद्धाव्यभिचार्यपि संशयहेतुरुक्तः / हेत्वन्तरसाधितस्य विरुद्धं यत् तन्न व्यभिचरतीति विरुद्धाव्यभिचारी। यदि वा विरुद्धश्चासौ साधनान्तरसिद्धस्य धर्मस्य विरुद्धसाधनात्, अव्यभिचारी च स्वसाध्याव्यभिचाराविरुद्धाव्यभिचारी॥. .. स्वतोऽ(तो) दुष्टस्ततो वक्तृदोषो युज्यत एवेति चेत्। तर्हि विरुद्धत्वमपि वक्तदोषोऽस्तु न्यायस्य समानत्वात् / शक्यते हि तत्राप्येवमभिधातुम्-वक्ताऽयमननुरूपे साध्ये प्रयुक्त विपर्ययसाधनाद् विरुद्धतामनुभवति न त्वयं स्वतो दुष्टो नामेति / विवक्षितार्थसाधनासामर्थ्य तावदस्य स्वतोऽस्ति तेना (न) हेतुदोष एवायमिति चेत् / इहापि निश्चितार्थनिश्चयनं तावदस्य स्वतोऽस्तीति कथं न वैयर्थ्यं तस्य दोष इति चिन्त्यतामिति / निग्रहस्त्वेवंवादिनोऽसाधनाङ्गवचनाद् बोद्धव्यः / सिद्धि[:] साधनं तदङ्गम् धर्मो यस्यार्थस्य विवादाश्रयस्य वादप्रस्तावाद् हेतोः / स साधनाङ्गः / तथा यो न भवति तस्याप्रस्तुतस्याभिधानादिति कृत्वेति सर्वमेवावदातम् / केचित्पुनरेवमसिद्धेऽन्तर्भावयितुं प्रयतन्ते। अन्ये तु विरुद्धे / यथा च तेषां प्रयतिर्यथा तदभजमानमभिधानं तथा स्वयूथ्यविचार एवाभिहित इति तत एवापेक्षितव्य इति // त्रयाणामित्यादि व्यवस्थाप्यत इत्येतदन्तं सूबोधम् / यस्येति हेत्वाभासस्य / सर्वहेत्वाभाससङग्रहणार्थं यस्येति द्विरुक्तं येन [75b] येन दोषेण योगः सम्बन्धः / एतच्चार्थकथनम् / योगानतिक्रमेणेति विग्रहः कार्यः॥ ननु चेत्यादीत्याहेत्येतदन्तं सुगमम् / १०मसिद्धिसंदेहे हेतु० C. 3 एवं त्र० B.D.P.H.E.N. 5 यदसिद्धं A.B.P.H.N. . 'येन' नास्ति B. 1 ०रति स विरु० A.B.P.H.E.N. 2 वा D. 4 च B.P.H.E.N. 6 'वा' नास्ति-B 8 ०स्य यद्विरुद्धं तन्न-B.D.

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380