Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha
View full book text
________________ 231 3.120. विरुद्धाव्यभिचार्युदाहरणम् / 'तद्देशरूपनिवेशनमेव तत्क्रोडीकरणम्। ततस्तत्समवायः / तस्माद् यद् यत्र समवेतं तत् तद्रव्यं व्याप्नुवदात्मना तद्देशे संनिहितं भवति / तदयमर्थः-तद्देशस्थवस्तुव्यापनं तद्देशसत्तयो व्याप्तम् / तद्देशसत्ताऽभावे तद्वयापनाभावाद् व्यापनलक्षणः समवायसंबन्धो न स्यात् / अस्ति च व्यापनम् / अतस्तदेशे संनिहितत्वमिति / तदयं स्वभावहेतुः / / पैठरप्रयोगं दर्शयन्नाह द्वितीयोऽपि प्रयोग :-यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते न तत् तत्रास्ति। तद्यथा-क्वचिदविद्यमानो घटः। नोपलभ्यते चोपलब्धिलक्षणप्राप्तं सामान्य व्यक्त्यन्तरालेष्विति / अयमनुपलम्भः५ स्वभावश्च परस्परविरुद्धार्थसाधनादेकत्र संशयं जनयतः // 120 // द्वितीयोपि–इति / यदुपलब्धेर्लक्षणतां विषयतां प्राप्तं दृश्यमित्यर्थः। एतेनदृश्यानुपलब्धिमनूद्य 'न तत् तत्रास्ति' इत्यसद्व्यवहार्यत्वं विहितम् / ततो व्याप्यदृश्यानुपलब्धापकमसद्वयवहार्यत्वं दर्शितम्। तद्यथेति क्वचिदसन् घटो दृष्टान्तः / योज्यम् / उभयत्रापि तु समवाय (यि)शब्देनाधारोऽभिप्रेतः। स्वात्मानं निवेशयत्युपनयति / ... ननु तद्व्यापनं तत्क्रोड़ीकरणमभिप्रेतम् / तत्कथं सम्बन्धिनि स्वात्मनि निवेशनं व्याख्यायत इत्याह-तद्देश इति / स चासौ देशश्च तत्र रूपस्य स्वरूपस्य निवेशनमुपनयनम् / ततस्तस्मात्तद्देशरूपनिवेशनात्तस्य / सम्बन्धिनः समवायः / तस्मादित्यादिनोपसंहारः / ननु तव्यापनमपि भविष्यति, न च तद्देशसन्निहितस्वभावतेत्याशङक्याह-तदयमिति / यत आत्मना तद्व्यापनलक्षणेन सम्बन्धेन तद्व्याप्यमानदेशसन्निधानमुक्तं तत्तस्मादयं तात्पर्यार्थः। स चासो देशश्च तत्रस्थवस्तुव्यापनं लोकप्रसिद्धदेशापेक्षया तस्य देशस्तद्देशस्तत्र या सत्ता विद्यमानता तया व्याप्तम्। अन्यथा तु स्वरूपेण व्यापनासम्भवादित्यभिप्रायः / तदेव व्यतिरेकमुखेणोपपादयन्ना[77a]ह-तद्देशेति। नास्त्येवायं सम्बन्ध इति चेदाह-] अस्ति चेति / चोऽवधारणे। यत उक्तेन क्रमेण स्वभावलक्षणयोगोऽस्यास्ति। तत्तस्मादयं युगपत् सर्वसम्बन्ध्यभिसम्बन्धलक्षणो हेतुः स्वभावः // तद्देशे रूप० D. 2 तत् तत्र द्र० E. . तद्देशसत्ताया अभावे B.C. घट इति C. 5 लम्भप्रयोगः स्व. D. B. P. H. E. N. 6 नूद्य तत्तत्र B. नूद्य त (न) तत्तत्र A. नूद्य तत्तत्तत्र P. H. 7 व्यवहारविषयत्वं विहितम् D. 8 व्याप्यस्य दृ० E..
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e8d5ae419cb9734da53002f56c9f7f100b67e2a955b65bf021d0589596d6b1ff.jpg)
Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380