Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha

View full book text
Previous | Next

Page 303
________________ 228 तृतीयः परार्थानुमानपरिच्छेदः / [ 3.117. तत्रोदाहरणम्-यत् सर्वदेशावस्थितैः स्वसंबन्धिभिर्युगपदभिसंबध्यते तत् सर्वगतम् / यथाऽऽकाशम् / 3 अभिसंबध्यते च सर्वदेशावस्थितैः स्वसंबन्धिभिर्युगपत् सामान्यमिति // 117 // - यत् सर्वस्मिन् देशेऽवस्थितः स्वसंबन्धिभिर्युगपदभिसंबध्यते "इति सर्वदेशावस्थितरभिसंबध्यमानत्वं सामान्यस्य अनद्य सर्वगतत्वं विधीयते / तेन युगपदभिसंबध्यमानत्वं सर्वगतत्वे . नियतं तेन व्याप्तं कथ्यते / इह सामान्यं कणादमहर्षिणा निष्क्रियं दृश्यमेकं चोक्तम् / युगपच्च सर्वैः स्वः सम्बन्धिभिः समवायेन संबद्धम् / तत्र पैलुकेन कणादशिष्येण व्यक्तिषु व्यक्तिरहितेषु च यतस्ते कल्पनया न स्थापितास्ततः कारणात् / भ्रान्तविपर्यासस्यावसरोऽवकाशः / येन भ्रान्त्यवकाशेन // कस्यानुवादेनात्र कस्य विधिरित्या[76a]ह–सर्वेति / सर्वदेशावस्थितैः-स्वसम्बन्धिभिरित्यर्थात् / यत एवमनुवादविधिक्रमस्तेन हेतुना / ननु सर्वैः स्वसम्बन्धिभिर्युगपदभिसम्बन्धो नाम सामान्यस्य युगपत्सर्वसम्बन्धिसमवाय एव / सर्वगतत्वमपीदमेवास्येति / कथमनयोावृत्तितोऽपि भेदसम्बन्धभावतो गम्यगमकभाव इति चेत् / नैष दोषः / नानादेशस्थैः स्वसम्बन्धिभिः शावलेयादिभिर्युगपदभिसम्बन्धो हेतु: / सम्बन्धिदेशतदन्तरालव्यापित्वं तु साध्यमिति गम्यगमकभावो न विरुध्यते। सर्वसम्बन्धिभिर्युगपदभिसम्बन्धश्चागत्वाऽनागच्छद्भिरिति द्रष्टव्यम् / अथ केन विरुद्धो (द्धा) व्यभिचारिप्रसवबीज धर्मद्वययोः किमभ्युपगतं येन तयोः सन्निपाताद् विरुद्ध(द्धा)व्यभिचारिसम्भव इत्याह-इहेति / इह सामान्यपदार्थविचारप्रक्रमे / कणमत्तीति कणादः। रूढिवशाच्चायं शब्दः काश्यपे मुनौ वर्तते। स चासौ महर्षिश्चेति / हेतुभावेनास्य विशेषणत्वात् कणादत्वादेव महर्षिः / एवं तस्य हि काष्ठागता निःस्पृहता यतोऽन्यरवो(?)स्वभोज्यादिकमपि परित्यज्य कणमात्रं भुक्त्वा ध्यानादिकमाचरति / अतोऽसावन्येभ्यः सातिशयवान् भवतीति। निष्क्रिय क्रियाशन्यममर्तत्वात् / एकमनानारूपम्, प्रत्येक स्वाश्रयेषु लक्षणाविशेषाद्, विशेषलक्षणाभावाच्च / न तु समवायादेकं त्रिलोक्यां सामान्यम्, प्रत्ययभेदात् परस्परतोऽन्यत्वात् / गोत्वादीनाञ्च निष्क्रियत्वेन सहाऽस्यकत्वं समुच्चिनोति / 1 अत्रोदा० E. 2 ०तैः संबन्धिभिः संब० C. तैः स्वसंबन्धिभिः संब० B.P.H.N. . ०काशमिति C. 4 'च' नास्त्रि B. P. H. E. 5 ध्यते तत्सर्वः A. B. P. H. E. N. 6 दृश्यमेवोक्तम् B. ___ 7 सर्वैः स्वः स्वः संब० A. P. H. E. N. सर्वैः स्वः स्वः स्वसंब. B. " प्रमाणविनि : 23.12.73 B. Chemi.

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380