Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha
View full book text
________________ 210 तृतीयः परार्थानुमानपरिच्छेदः / [ 3.81. इति शब्दस्तस्मादर्थे / 'तस्मादसर्वज्ञत्वविपर्ययाद् विपक्षात्सर्वज्ञत्वाव, रागाविमत्त्वविपर्ययादरागादिमत्त्वात् संदिग्धो व्यतिरेको वचनादेः / अतोऽनकान्तिको वचनादिः // एवमेकैकरूपादिसिद्धिसंदेहे हेतुदोषान् आख्याय द्वयोर्द्वयो रूपयोरसिद्धिसंदेहे हेतुदोषान् वक्तुकाम' आह ___द्वयो रूपयोविपर्ययसिद्धौ विरुद्धः // 1 // द्वयोरिति / द्वयो रूपयोविपर्ययसिद्धौ सत्त्यां विरुद्धः / त्रीणि च रूपाणि सन्ति / ततो विशेषज्ञाप"नार्थमाह कयोद्वयोः ? // 2 // कयोयोरिति // . . विशिष्ट रूपे दर्शयति सपक्षे सत्त्वस्य, असपक्षे चासत्त्वस्य / यथा कृतकत्वं प्रयत्नानन्तरीयकत्वं च नित्यत्वे साध्ये विरुद्धो हेत्वाभासः // 83 // सपक्षे सत्त्वस्य, असपक्षे चासत्त्वस्य विपर्ययसिद्धाविति संबन्धः / कृतकत्वमिति स्वभावहेतुः। प्रयत्नानन्तरीयकत्वमिति कार्यहेतुः / प्रयत्नानन्तरीयक' शब्देन हि प्रयत्नानन्तरं जन्म ज्ञानं च प्रयत्नानन्तरीयकमुच्यते। जन्म जायमानस्य स्वभावः। ज्ञानं ज्ञेयस्य कार्यम् / तदिह प्रयत्नानन्तरं ११ज्ञानं गृह्यते / १२तेन कार्यहेतुः / सर्वानकान्तिकप्रकारानुक्त्वा विरुद्धत्वाख्यं हेतुदोषमभिदधानो वार्तिककारस्याभिप्रायम् एवमित्यादिना दर्शयति / व्यक्तिभेदविवक्षया हेतदोषानिति बहुवचनेनाह // विशिष्ट रूपे द्वे दर्शयति / यदि द्वावपि स्वभावहेतू तदा किं द्वयाभिधानेन ? एकेनापि स्वभावहेतुना विरुद्धत्वस्य दर्शितत्वादित्याशङक्य समर्थनमाह-कृतकत्वमिति / ननु स्वभावहेतुत्वेन प्रयत्नानन्तरीयकत्वमन्यत्र दर्शितम्। तत्कथमनेनैवमुच्यत इत्याह-प्रयत्नेति / हिर्यस्मात् / प्रयत्नस्य पुरुषव्यापारस्यानन्तरमव्यवहितं जन्म ज्ञानं च तद्विषयमुच्यते / 1 तस्मादसर्वज्ञत्वावीतरागत्वविपर्ययात् विपक्षात् सर्वज्ञत्वा (त्व) वीतरागादिमत्त्वात् संदिग्धो-B. तस्मादसर्वज्ञरागादिमत्त्वविपर्ययात् विपक्षात् सर्वज्ञत्वादरागादिमत्वाच्च संदिग्धोC . वचनादि: C. 3 कामा C. 4 द्वयोः / -D. 'ज्ञानार्थ० C. स्य च कृत. C. 7 चेति C. सिद्धिरिति C. - 9 कार्यहेतोः H. 0 ०कत्वश. C. "प्रयत्नानन्तरीयकत्वग्राहकम्-टि. ततः का० C. D.
Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380