________________ 3.93. ] विद्धरुहेत्वाभासलक्षणम् / 213 अयं च विरुद्ध आचार्यदिग्नागेनोक्त: स 'इह कस्मान्नोक्तः // 86 // स कस्माद् वार्तिककारेण सता त्वया नोक्तः ? इतर आह--- ___ अनयोरेवान्तर्भावात् // 10 // अनयोरेव साध्यविपर्ययसाधनयोरन्तर्भावात् // ननु चोक्तविपर्ययं न साधयति / तत् कथमुक्तविपर्ययसाधनयोरेवान्तर्भाव इत्याह न ह्ययमाभ्यां साध्यविपर्ययसाधनत्वेन भिद्यते // 1 // न ह्यय मिति / हीति यस्मादर्थे। यस्माद् अयमिष्टविघातकृदाभ्यां हेतुभ्यां साध्यविपर्ययस्य साधनत्वेन न भिद्यते। यथा तौ साध्यविपर्ययसाधनौ तथाऽयमपीति / उक्तविपर्ययं तु सापयतु वा मा वा किमुक्तविपर्ययसाधनेन / तस्मादनयोरेवान्तर्भावः // ननु चोक्तमेव साध्यं तत् कथं साध्यविपर्ययसाधनत्वेनाभेद इत्याह- . नहीष्टोक्तयोः साध्यत्वेन कश्चिद्विशेष इति // 12 // न हीति / यस्मादिष्टोक्तयोः ६परस्परस्मात् साध्यत्वेन न कश्चिद्विशेषो भेद इति / तस्मादनयोरेवान्तर्भाव इत्युपसंहारः / . प्रतिवादिनो हि यज्जिज्ञासितं तत् प्रकरणापन्नम् / यच्च प्रकरणापन्नं तत् साधनेच्छया . . विषयीकृतं साध्यमिष्टमुक्तमनुक्तं वा, न तूक्तमात्रमेव साध्यम् / तेनाविशेष इति // द्वयो रूपयोरेकस्यासिद्धावपरस्य च संदेहेऽनैकान्तिकः // 13 // द्वयो रूपयो विपर्ययसिद्धौ विरुद्ध उक्तः / 'तयोस्तु द्वयोर्मध्य एकस्यासिद्धौ, अपरस्य . च सन्देहेऽनकान्तिकः // इतर इति चोदकादन्यो वार्तिककार इत्यर्थात् // नयुक्त विपर्ययसाधकत्वेन विरुद्ध उच्यते। किन्तहि ? साध्यविपर्ययसाधकत्वेन / तस्मात् किमुक्तविपर्ययसाधनेनेत्युक्तम् // तमेव साध्यत्वेनाभेदं साधयन्नाह–प्रतिवादिनो हीति / हिर्यस्मादर्थे / तेन साध्येच्छया विषयीकृतमात्रस्य साध्यत्वेनाविशेषोऽभेदः // 5 स कस्मा० C. 5 वार्तिककारः-टि० 3 विपर्ययसाध०-A. B. P. H. E. N. 4 ध्यतु मा वा E. D. 5 साध्ये A. B. P. H. N. 6 परस्परस्य D. B. P. H. E. रूपयोरसिद्धौ विरुद्धः-A. B.C. D. P. H N. 8 अनयोस्तु द्वयो० D. अनयोर्द्वयोर्म A. B. P. H. E.N