________________ 3.107.] असाधारणानकान्तिकनिरूपणम् / 221 तस्माद् यदि नाम सात्मकमवस्तु निरात्मकं च वस्तु, तथापि 'तयोर्न प्राणादेरन्वयव्यतिरेकयोरभावनिश्चयः / एकत्र वस्तुन्येकस्य वस्तुनो युगपद्भावाभावविरोधात् तयोरभावनिश्चयायोगात् / न च प्रतिवाद्यनुरोधात् सात्मकानात्मके वस्तुनी सदसती। किन्तु प्रमाणानुरोधाद् / इत्युभे संदिग्धे। ततस्तयोः प्राणादिमत्त्वस्य सदसत्त्वसंशयः / / यत एव क्वचिदन्वय-व्यतिरेकयोन भावनिश्चयो नाप्यभावनिश्चयः, तत एवान्वयव्यतिरेकयोः संदेहः / यदि तु क्वचिद प्यन्वय-व्यतिरेकयोरेकस्याप्यभावनिश्चयः स्यात्, स एव द्वितीयस्य भावनिश्चय इत्यन्वयव्यतिरेकसंदेह एव न स्यात् / यतश्च न क्वचिद्धावाभावनिश्चयस्तत एवान्वयव्यतिरेकयोः संदेहः। संदेहाच्चानकान्तिक:९ / / परिच्छिद्यत इत्याह-तथा चेति नीरूपताव्यवच्छेदेन रूपस्य प्रतिष्ठिताकारवतः परिच्छेदप्रकारे सति / ततोऽन्योन्याभावरूपत्वादनयोः / ननु बौद्धानां सात्मकं नाम नास्त्येवेत्यवस्तु। सन्मात्रं तु निरात्मकमतो वस्तु / तत्र वस्तुनि] निरात्मको (के) हेतोरन्वयव्यतिरेकयोरभावनिश्चयो मा भूत्सात्मके त्ववस्तुनि स कथं न स्यादित्याशङक्योपसंहारव्याजेनाह तस्मादिति / यस्माद् विधिप्रतिषेधयोरेकप्रतिषेधोऽपरविधिनान्तरीयकस्तस्मात् / कथं न भावनिश्चयस्तयोरित्याशङक्योपपत्तिमाह-एकत्रेति / तयोरन्वयव्यतिरेकयोर्भावाभावात्मनोरभावनिश्चयस्यायोगादनुपपत्तिः / कथमयोग इत्याहएकस्येति। कालभेदे कि न युज्यते इत्याह-युगपदिति / इदं च प्रतिवाद्यभ्युपगमबलात्सात्मकानात्मकयोः सदसत्त्वमभ्युपगम्योक्तम् / तदेव तु न युज्यत इति दर्शयन्नाहन चेति / चो वक्तव्यान्तरसमुच्चये। प्रकरणादिह प्रतिवादी बौद्धस्तदनुरोधवशादिष्ट्यनिष्टिवशात्सात्मकमसन्निरात्मकं सदिति यथायोगं योजनीयम् / एवं वास्तवमनुमानं स्यात् न वस्तुबलप्रवृत्तमिति भावः / यद्येवं ते, सदसती न भवतः कथं नामेत्याह-किन्त्विति / प्रमाणं चेदं नियतं वर्तते / आत्मन्येव च विवादवृत्तेरन्याऽपि (न्यत्रापि? )सात्मकत्वमनात्मकत्वेन (कत्वं वा न ?) व्यवतिष्ठत इति भावः / इतिस्तस्मात् / उभे सात्मकत्वानात्मकत्वे। यत एवं ततः कारणात्सात्मकानात्मकयोः सदसत्त्वयोः संशयः / कस्येत्याकाङक्षायामुक्तम्-प्राणादिमत्त्वस्येति / 1 तथापि न तयोः A. B. P. H. E. N. 2 एकवस्तु० A. B. P. H. E. N. 'एकवस्तु० A. B. P. H. E. N. 4 निश्चययोगात् B, 5 सदसत्त्वानिश्चयः C. 6 नाभावनि० C. 7 क्वचिदन्वय० C. D यतस्तु C. D. 9 कान्तिक इत्याह / E. .