Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha
View full book text
________________ 220 तृतीयः परार्थानुमानपरिच्छेदः / [ 3.106 नापि सात्मकाद् वस्तुनः तस्य प्राणादेरन्वयव्यतिरेकयोरभावनिश्चयः / नापि च निरात्मकात् / सात्मकादनात्मकादिति च पञ्चमी व्यतिरेकशब्दापेक्षया द्रष्टव्या // कथमन्वयव्यतिरेकयो भावनिश्चय इत्याह एकामावनिश्चयस्यापर भावनिश्चयनान्तरीयकत्वात् // 106 // एकस्यान्वयस्य व्यतिरेकस्य वा योऽभावनिश्चयः सोऽपरस्य द्वितीयस्य भावनिश्चय- . नान्तरीयकः 'भावनिश्चयस्याव्यभिचारी। तस्य भावस्तत्त्वं तस्मात् / यत एकाभावनिश्चयो:परभावनिश्चय नान्तरीयकः, तस्मान्न द्वयोरेकत्राभावनिश्चयः॥ कस्मात् पुनरेकस्याभावनिश्चयोऽपरसद्भावनिश्चयाऽव्यभिचारीत्याह "अन्वय-व्यतिरेकयोरन्योन्यव्यवच्छेदरूपत्वात्। 'तत एवान्वयव्यतिरेकयोः संदेहादनकान्तिकः // 107 // अन्वयव्यतिरेकयोरन्योन्यव्यवछेदरूपत्वादिति / अन्योन्यस्य व्यवच्छेदोऽभावः, स एव रूपं ययोस्तयोर्भावस्तत्त्वम् तस्मात् कारणात् / अन्वयव्यतिरेको भावाभावी। भावाभावी च परस्परव्यवच्छेदरूपौ। यस्य व्यवच्छेदेन यत् परिच्छिद्यते तत् तत्परिहारेण व्यवस्थितम् / स्वाभावव्यवच्छेदेन च भावः परिच्छिद्यते / तस्मात् स्वाभावव्यवच्छेदेन भावो व्यवस्थितः। अभावो हि नीरूपो यादशो विकल्पेन दर्शितः। नीरूपतां च व्यवच्छिद्य रूपमाकारवत् परिच्छिद्यते / तथा च सत्यन्वयाभावों व्यतिरेकः, व्यतिरेकाभावश्चान्वयः / / ततोऽन्वयाभावे निश्चिते व्यतिरेको निश्चितो भवति / व्यतिरेकाभावे च निश्चितेऽन्वयो निश्चितो भवति / ननु चेत्यादि तस्मात्कारणादित्येतदन्तं स्पष्टार्थं तेन न व्याख्यायते / अन्योन्यव्यवच्छेदरूपत्वमेवान्वयव्यतिरेकयोः कथमित्याशङक्याह-अन्वयव्यतिरेकाविति / अभावरूपत्वञ्च व्यतिरेकस्य प्रतीतिसिद्धस्य बोद्धव्यम् / भवतां तौ तथारूपौ किमत इत्याह-भावाभावाविति / चो यस्मादर्थे / भवत्वेवं तथापि कथं तयोरन्योन्यपरिहारेणावस्थानमित्याह-यस्येति / नन्वत्र कस्य व्यवच्छेदेन किं परिच्छिद्यते येन तत्परिहारेण तद् व्यवतिष्ठत इत्याहस्वाभावेति / हेत्वर्थश्चकारः / तावत्कासा (कोऽसा)वभावो नाम यव्यवच्छेदेन भावः / 1 एकस्याभा०C २०स्यापराभावनान्त०B.P.H..स्यापरभावनान्तरी•D.E. / स एवापरस्य E. N. 4 भावे निश्च० A.B.P.H. ५.रीयकः भवति निश्च० A. B. P. H. 6 'निश्चय' नास्तिA,C. 7 अत एवान्वय.C, (अत एव D.B.P.H.E.N.
Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380