Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha

View full book text
Previous | Next

Page 292
________________ 3. 101. ] असाधारणानकान्तिकनिरूपणम् / 217 प्रकाराभ्यां सर्ववस्तुसंग्रहं प्रतिपाद्य द्वितीयमाह नाप्यनयोरेकत्र वृत्तिनिश्चयः // 10 // नाप्यनयोः सात्मकानात्मकयोर्मध्य एकत्र सात्मकेऽनात्मके२ वा वृत्तेः सद्धावस्य निश्चयोऽस्ति / द्वावपि राशी त्यक्त्वा न वर्तते प्राणादिः, वस्तुधर्मत्वात् / ततश्चानयोरेव वर्तते / इत्येतावदेव ज्ञातम्। विशेषे तु वृत्तिनिश्चयो नास्तीत्ययमर्थः // तदाह ५सात्मकत्वेनाऽनात्मकत्वेन वा प्रसिद्ध प्राणादेरसिद्धः // 101 // सात्मकत्वेनाऽनात्मकत्वेन वा विशेषेण युक्ते प्रसिद्ध निश्चिते वस्तुनि प्राणादेर्धर्मस्य 'सर्ववस्तुव्यापिनोः प्रकारयोरेकत्र नियतसद्भावस्यासिद्धेरनैकान्तिकः, अनिश्चितत्वात् / तदेवमसाधारणस्य धर्मस्यानकान्तिकत्वे कारणद्वयमभिहितम् // प्रकाराभ्यामात्मव्यवच्छेदरूपाभ्यामाकाराभ्याम् / वृत्तिः प्रवृत्तिरर्थात् भाव एवावतिष्ठत इत्यभिप्रायेणाह-वृत्तेः सद्भावस्येति / यद्येवं तयोर्न वर्तत इत्येव किं न स्यात् ? तथा च कथं संशयहेतुरित्याशङक्य यादृशोऽस्यार्थोऽभिप्रेतस्तं स्फुटयितुमाह-द्वावपीति। कुतो न वर्तत इत्याह-वस्तुधर्मत्वादिति / प्रायादे (प्राणादे)रिति विभक्तिविपरिणामेन सम्बन्धनीयम् / वस्तुना वाऽवश्यं सात्मकेनाऽनात्मकेन वा भाव्यमिति भावः / ततो वस्तुसत्त्वेन सिद्धपरित्यागेनान्यत्रावृत्तेः कारणात् / अनयोः सात्मकानात्मकयोः / . एवकारेणान्यत्रा(त्र) वृत्तिनिषेधं स्पष्टयति / इतिरेतावतः स्वरूपं दर्शयति / यदिदमनन्तरोक्तमेतत् परिमाणं यस्य प्रमेयस्य तद् एतावद् वस्तुतत्त्वं निश्चितम् / कुतस्तहि नास्य वृत्तिनिश्चय इत्याह-विशेषे विति। विशेषे विशिष्ट प्रकारे। तुरिमामवस्थां भेदवतीमाह / तेन सात्मकत्व (सात्मक) एवानात्मक एवेत्यर्थः। वृत्तः स्वभावस्य प्राणादेरिति प्रकरणात् / इतिरेवमर्थे / अर्थोऽभिधेयो यस्य "नाप्यनयोरेकत्र वृत्तिनिश्चयः" इत्यस्य मौलस्य वाक्यस्येत्यर्थात् // / यस्मादेवमेतद् वक्तुं युज्यते, नान्यथा तत्तस्मा73b]दाह वार्तिककारः। किमाहेत्याह सात्मेति / तदेवमित्यादिनोपसंहरति / एवं च व्याचक्षाणेन [न] मया स्यातन्त्र्येण पक्षधर्मस्येत्या - 'सर्वसंग्रहं A. B.C. P. H. E. N. २०के निरात्मके C. 3 वर्तते एताव० C. 4 नास्तीत्यर्थः C.D. सात्मकत्वेन निरात्मक० B. P. H. E. N. 6 रसिद्धिस्ताभ्यां न व्यतिरिच्यते-E. सात्मकत्वेन निरात्मक० D. धर्मस्यासिद्धेरनैकान्तिकोऽनिश्चि० A.B.P.H. E.N.०धर्मस्यासिद्धरनिश्चि०C. 28

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380