Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha

View full book text
Previous | Next

Page 291
________________ 216 तृतीयः परार्थानुमानपरिच्छेदः / [ 3. 98. व्यावृत्तिकः, सन्दिग्धान्वयोऽसिद्धव्यतिरेको वा स्यात् / एकत्रापि तु वृत्त्यनिश्चयादसाधारणानकान्तिको भवति / ततोऽसाधारणानकान्तिकस्यानकान्तिकत्वे हेतुद्वयं दर्शयितुमाह न हि सात्मकनिरात्मकाभ्यामन्यो राशिरस्ति यत्रायं प्राणादिर्वतते(वर्तेत) // 6 // नहीति / सहात्मना वर्तते सात्मकः / निष्क्रान्त आत्मा यस्मात् स निरात्मकः / ताभ्यां यस्मानान्यो राशिरस्ति। किंभूतः ? यत्रायं वस्तुधर्मः प्राणादिवर्तेत ? तस्मादयं ४तयोर्भवति संशयहेतुः // कस्मादन्यराश्यभाव इत्याह आत्मनो वृत्ति-व्यवच्छेदाभ्यां सर्वसंग्रहात् // 16 // आत्मनो वृत्तिः सद्भावो व्यवच्छेदोऽभावः / ताभ्यां सर्वस्य वस्तुनः संग्रहात् क्रोडीकरणात् / यत्र ह्यात्मा अस्ति तत् सात्मकम् / अन्यन्निरात्मकम् / ततो नान्यो राशिरस्तिइति संशयहेतुत्वकारणम् // यदैकत्रव सत्तानिश्चयो विरुद्धो वा स्यादित्युक्तम्, यदैकत्रैव सत्तानिश्चयो नास्ति तदा का वार्तेत्याह-अनियतेति। तुर्विशेषार्थः। अनियतोऽत्रवायं वर्तत इत्येवंरूपनियमशून्यो यः सत्तानिश्चयस्तस्मिन् सति / यदोभयत्र सत्तानिश्चयस्तदा सपक्षविपक्षसाधारणत्वात्साधारणः, : यदा तु विपक्षवृत्तिसम्भावनायामनिश्चय (नियत)सत्तानिश्चयस्तदा सन्दिग्धविपक्षव्यावृत्तिकः / यदा पुनः सपक्षे वृत्तिसन्देहेनानियतसत्तानिश्चयस्तदा सन्दिग्धान्वयासिद्धव्यतिरेकः / यदा तु सपक्षासपक्षयोरेकत्रापि सत्तानिश्चयो नास्ति तदा सपक्षासपक्षावृत्तेरसाधारणः / एतदेवाहएकत्रापीति / यतः पक्षधर्मस्योक्ताभ्यां कारणाभ्यां संशयहेतुत्वं ततस्तस्मात् दर्शयितुं दर्शयिष्यामीति मत्त्वा / राशिः प्रकारः / वस्तुधर्मत्वं च प्राणादेरवस्तुनि शशविषाणादायवृत्तः। यतो राश्यन्तराभावस्तस्मात्कारणावयं प्राणादिमत्त्वाख्यो हेतुः। तयोः सात्मकनिरात्मकयोः / साधारणस्य धर्मस्य संशयहेतुत्वे द्वे कारणे / तत्रामुना नहीत्यादिना मूलेन संशयविषयाभ्यामाकाराभ्यां सर्ववस्तुसंग्रह एकं कारणमुक्तम् / नाप्यनयोरित्यादिना तु तयोरेकत्रापि वृत्त्यनिश्चयो द्वितीयं कारणमुक्तमिति दर्शयितुमाह-संशयेति // 1 सात्मकानात्मका० C 2 यत्र प्राणा.D.B.P.H. E.N.प्राणादिवर्तत-N . आभ्यां D. .०दयं द्वयोर्भ० C. 5 आत्मवृत्ति० C. 6 सर्वस्य सं० C 7 तदन्यन्नि A. B. P.H. N. 8 'इति' नास्ति A. B. C. D P. H. N.

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380