Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha

View full book text
Previous | Next

Page 278
________________ 3.75..] विरोधनिरूपणम् / 203 जनकभावो नाम 'द्विष्ठोऽस्ति / कारणपूर्विका तु कार्यवृत्तिः / अतो वास्तव एव / लद्वत् न निवृत्ते वस्तुनि कश्चित् द्विष्ठो नाम विरोधोऽस्ति / दहननिमित्तं तु शीतस्पर्शस्य ४क्षणान्तरजननासामर्थ्यम् / अतो' विरोधोऽपि वास्तव एव // उदाहरणमाह शीतोष्णस्पर्शवत् // 74 // शीतश्चोष्णश्च तावेव स्पशा तयोरिव / शीतोष्णस्पर्शयोहि पूर्ववद्विरोधो योजनीयः॥ द्वितीयमपि विरोध दर्शयितुमाह परस्परपरिहारस्थितलक्षणतया "वा ‘भावाभाववत् // 7 // परस्परस्य परिहारः परित्यागस्तेन स्थितं लक्षणं रूपं ययोस्तद्भावः परस्परपरिहारस्थितलक्षणता तया / / इह यस्मिन् परिच्छिद्यमाने यद् व्यवच्छिद्यते तत् परिच्छिद्यमानमवच्छिद्यमानपरिहारेण स्थितरूपं द्रष्टव्यम् / नीले च परिच्छिद्यमाने ताद्रूप्यप्रच्युतिरवच्छिद्यते, तदव्यवच्छेदे नीलापरिच्छेदप्रसङ्गात् / तस्माद्वस्तुनो भावाभावौ परस्परपरिहारेण स्थितरूपौ / नीलात्तु यदन्यद्रूपं तन्नीलाभावाव्यभिचारि। नीलस्य दृश्यस्य पीतादावुपलभ्यमानेऽनुपलम्भाद कारणपूर्विका कारणत्वेनाभिमतपदार्थसत्तापूर्विका कार्यस्य कार्यत्वेनाभिमतस्य वृत्तिः प्रवृत्तिर्भाव इति यावत् / तुर्विशेषणार्थः / यत एवमतो हेतोर्वास्तवः पारमार्थिकः / अन्यथा - कार्यकारणभावोऽप्यवास्तवोऽस्त्विति भावः / ननु किं कार्यकारणभावोऽपि द्विष्ठः सम्बन्धः कश्चिदिष्टो येनैवमुच्यत इति चेत् / न। कारणपूर्विकाया: कार्यवृत्तेर्वास्तवत्वात् / इहापि तर्हि दहनादिनिमित्तं शीतस्पर्शादेर्जननासामर्थ्य वास्तवमस्तु / न तु विरोध: सम्बन्ध इति चेत् / न / एतावतोऽन्यस्मात्कार्यकारणभावादस्य कार्यकारणभावस्य विशेषरूपत्वाभ्युपगमात् / अस्माभिरपीदश एव कार्यकारणभावविशेषो विरोध इत्युच्यत इति कथमयमवास्तवः स्यादिति // पूर्ववत्पूर्वोपदर्शितवत् // 'दृष्टोऽस्ति-A. B. P. H. E. N. 2 कार्यप्रवृत्ति:-A. B. C. D. P..H. E. N. / कश्चिदिष्टो A. B. P. H. N. कश्चिद् दृष्टो-E. ४क्षणान्तरासाम० A. B. P. H. E. N. 5 ततो-C. 6 शीतञ्चो० D. . 'वा' नास्ति-C. ८वा भाववत् B. P. H. 9 परस्पर A. B. P. परस्परपरि० H. E.. 10 'तया' नास्ति-C..

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380