Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha

View full book text
Previous | Next

Page 281
________________ 206 तृतीयः परार्थानुमानपरिच्छेदः / अत एव लाक्षणिकोऽयं विरोध उच्यते / लक्षणं रूपं वस्तूनां प्रयोजनमस्येति कृत्वा / विरोधेन ह्यनेन वस्तुतत्त्वं विभक्तं व्यवस्थाप्यते / अत एव दृश्यमाने रूपे यनिषिध्यते तद् दृश्यमेवाभ्युपगम्य निषिध्यते / तथा हि-अभावोऽपि पिशाचोऽपि यदा पीते निषेमिष्यते तदा दृश्यात्मतया निषेध्य इति दृश्यत्वमभ्युपगम्य दृश्यानुपलब्धेरेव निषेधः / तथा च सति रूपे परिच्छिद्यमानं एकस्मिस्तदभावो दृश्यो व्यवच्छिद्यते / यच्च तदभाववनियताकारं कल्पितम्, न तु सर्वस्य नीलादेः / अक्षणिकत्वं तु सर्वस्य नीलादे: स्वरूपात्मकं सर्वस्यैवानेकक्षणस्थायित्वात् / न चाक्षणिक एव नित्यः, सतोऽकारणस्याकाशादेः कियत एव तथात्वात् / तथा पिशाचत्वमप्यस्थिस्नायुमयसूचीवक्त्रादिरूपस्यैव स्क्रूपं कल्पितमिति / तस्यापि नीलाकारत्वान्नीला दिना (ता)। अयं विरोधः / यद्वा नियतः प्रतिनियत आकारः स्वभावो यस्य स तथा निषेधेनानियताकारः। तदा तु सर्वनीलाद्यनात्मकत्वसर्वनीलाद्यात्मकत्वे नियताकारत्वानियताकारत्वे वाच्य / तेन न क्षणिकत्वादौ नियताकारत्वस्य प्रसङ्गः। सर्वेषां स्वरूपात्मकमिति च विवरणमर्थाभेदेन नेयमिति / ननु चानेनापि विरोधेन विरोधिनोः सहावस्थानं निषिध्यते / पूर्वेणापि परस्परपरिहारावस्थानं प्रतिपाद्यत इति कथमन्योन्यानन्तर्भाव इत्याशङक्याह-एकात्मत्वेति / चो यस्मादर्थे / विरुद्धयोरेकात्मनिषेधको विरोध एकात्मविरोध उक्तः / कथमस्य तथात्वमित्याह-ययोरिति / हिर्यस्मादर्थे / यत एतेन विरोधेन विरुद्धयोरेकात्मत्वं निषिध्यते अत एवास्मादेव कारणात् / कथमीदृशो विरोधो भवता लाक्षणिकशब्देनाभिधीयते इत्याह-लक्षणमिति / विभक्तस्वरूपं प्रयोजनं व्यवस्थाप्यतया साध्यम् , प्रयुज्यते अनेन इति वा प्रयोजनं प्रयोजकस्य / इति कृत्वा एवं व्युत्पाद्य ईदृश्या व्युत्पत्त्येति यावत् / कथमेतत्प्रयोजनमित्याह-विरोधेनेति / हीति यस्मात् / विभक्तमन्येन विभक्तं यतोऽनेनेति विरोधेन नीलादेविभक्तरूपव्यवस्थापनादन्येन सहकात्म्यं निषिध्यते / अत एवास्मादेव कारणात् / दृश्यमाने रूपे प्रतीयमाने वस्तुस्वरूपे यन्निषिध्यते दृश्यमानात्मकत्वेन प्रतिषिध्यते / ननु दृश्ये वस्तुनि दृश्यान्तरस्य दृश्यत्वाभ्युपगमपूर्वको निषेधो युक्तो न त्वदृश्यस्येत्याशडक्याह-तथा हीति / न केवलं भाव इत्यपिशब्दः / न केवलमभाव इत्यपिशब्दः / दृश्यात्मतया दृश्यपीतात्मतया निषेध्यो निषेधार्हः, 'नायं दृश्यमानः पीतोऽभावः, पिशाचो वाताप्येणाप्रतिभासनादित्येवं निषेधादित्यभिप्रायः / इतिर्हेती। दृश्यानपलब्धेरेवान्यस्य. तादात्म्येनान्यस्मिन्निषेधः। अथ स्यात्प्रत्यक्षमेवात्र नीलस्य पीतात्मताऽभावव्यवहारं करोति / तत् किमेवमुच्यते ? अथोक्तमेतददृष्टानामपि सत्त्वसंज्ञया न शक्तो व्यवहारयितुमिति चेत् / न। इह तादात्म्य 1 अथ यत्तदभाववत् पा(पी)तादि तत कथं व्यवच्छिद्यते इत्याह-टि.....

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380