Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha
View full book text
________________ 3.59.] असिद्धहेत्वाभासलक्षणम् / तविन्द्रियम् / आयुरिति लोके प्राणा 'उच्यन्ते / न चागमसिद्धमिह युज्यते वक्तुम् / अतः २प्राणस्वभावमायुरिह। तेषां निरोधो निवृत्तिः। स लक्षणं तत्त्वं यस्य तत् तथोक्तम् / तथाभूतस्य मरणस्य अनेन बौद्धन प्रतिज्ञातत्वात् / _ यदि नामवं तथापि कथमसिद्धमित्याह-तस्य च विज्ञानादिनिरोधात्मकस्य उतरुष्वसंभवात्। सत्तापूर्वको निरोधः। ततश्च यो विज्ञाननिरोधं तरुष्विच्छेत् स कथं विज्ञानं नेच्छेत् / तस्माद् विज्ञानानिष्टनिरोधोऽपि नेष्टस्तरुष / - ननु च शोषोऽपि मरणमुच्यते। सच तरुषु सिद्धः। सत्यम्। केवलं विज्ञानसत्तया४ व्याप्तं यत् मरणं तदिह हेतुः। विज्ञाननिरोधश्च तत्सत्तया व्याप्तः, न शोषमात्रम् / ततो यन्मरणं हेतुस्तत् तरुष्वसिद्धम् / यत्तु सिद्धं शोषात्मकं तदहेतुः / दिगम्बस्स्तु साध्यैन 'व्याप्तमव्याप्तं वा मरणमविविच्य मरणमात्र हेतुमाह / सवस्य वादिनो हेतुभूतं.१°मरणं न ज्ञातम् / अज्ञानात् सिद्धं शोषरूपम्, शोषरूपस्य मरणस्य तरुषु दर्शनात् / प्रतिवादिनस्तु ज्ञातमतोऽसिद्धम् / यवा तु वादिनोऽपि ज्ञातं तदा वादिनोप्यसिद्धं स्यादिति न्यायः // . धेयत्वे सति प्रमेयत्वात् / अनित्यः शब्दः प्रमेयत्वे सति अनभिधेयत्वादिति विशेषणविशिष्टस्य रूपस्य तत्र धर्मिणि द्वयोरपि वादिप्रतिवादिनोरसिद्धत्वात् / केवलं तत्रासिद्धो विशेषणविशिष्टतयोपात्तस्य रूपस्य तथाऽसिद्धेस्तथा तथा व्यपदिश्यत इति // चेतना इति / चेतयन्त इति चेतनाः। दिश एवाम्बरं येषामिति व्युत्पत्त्या दिगम्बराः क्षपणका उच्यन्ते / तैः किम्प्रमाणसमधिगत मिन्द्रियमित्याह-रूपादीति / सत्स्वन्येषु कारणेष्वव्यापृते चक्षुरादौ रूपादिज्ञानमनुत्पद्यमानं स्वोत्पत्तौ कारणा[67b]न्तरमपेक्षणीयं सूचयति / प्रणिहिते तु चक्षुरादौ जायमानं तत्रस्थं तत् किमपि कारणमस्तीति ख्यापयति / अत एवाह-कायान्तर्भूतं कायाश्रितम् / सामान्येनोक्तं कायाश्रितत्वम् / विशिष्टज्ञानाभिप्रायेणोक्तं विशिष्टाश्रयाश्रितत्वं दर्शयति चक्षुरिति / आदिशब्देन रसनादिपरिग्रहः / प्रसन्नार्थादेरपि सद्भावान्न गोलकादिरेवेन्द्रियमिति भावः / किमायुरित्याह-आयुरिति आयु:शब्देनेत्यर्थः / लोके व्यवहतरि जने प्राणोऽन्तःशरीरे रसमलधातूनां प्रेरणादिहेतुरेकः सन् क्रियाभेदोद (भेदाद) पानादिसंज्ञां लभत इति तत्तदवस्थाविवक्षया प्राणा इति बहुवचनम् / नवागमे जीवितेन्द्रियमायुरित्युक्तम् / तत्किमेवं व्याख्यायत इत्याह-न चेति / चोऽवधारणे हेतौ वा / यत एवमतः कारणात् / इह प्रमाणसिद्धवस्तूपदर्शनप्रस्तावे तथाभू 1 उच्यते-B. प्रमाणस्व० H. तरुष्वभावात्-B. 4 सत्ताया A. तत्र A. मरणहेतुः-A. B. P. H. N. 7 यच्च D. विज्ञानेन्द्रियायुनिरोधलक्षणम्-टि० शोषलक्षणम् / :: " हेतुज्ञात्ततं A. विज्ञानेन्द्रियायुनिरोधलक्षणम्-टि० ..
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/bf0d53f87ee2e0d33d5d06a42b523bc9970096e1b4858d8b75d7d82c763e4909.jpg)
Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380