Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha

View full book text
Previous | Next

Page 258
________________ 183 3. 51.]. पक्षलक्षणम् / अनुमाननिराकृतो यथा-नित्यः शब्द इति // 50 // * अनुमाननिराकृतो यथा नित्यः शब्द इति। शब्दस्य प्रतिज्ञातं नित्यत्वम् अनित्यत्वेनानुमानसिद्धन निराक्रियते // प्रतीतिनिराकृतो यथा-अचन्द्रः शशीति // 51 // प्रतीत्या निराकृतः अचन्द्र इति चन्द्रशब्दवाच्यो न भवति शशीति प्रतिज्ञातार्थः। अयं च प्रतीत्या निराकृतः। प्रतीतोऽर्थ उच्यते विकल्पविज्ञानविषयः। प्रतीतिः प्रतीतत्वं एतल्लक्षणयोगेऽपीत्यस्यार्थकथनमिदमेतल्लक्षणेन योगेऽप्यर्थ इति / ननु च प्रत्यक्षादिभिनिराक्रियतेऽपसार्यत इति किल मतम् / न चाक्षा (र्था)पसारणं प्रत्यक्षादिधर्मोऽपि तु वस्तुव्यवस्थापनमित्याह-विपरीत इति / . श्रूयतेऽनेनेति श्रवणं श्रोत्रेन्द्रियं तेन ग्राह्यः उपलब्धः। तज्ज्ञानग्राह्यत्वाच्च तद्ग्राह्यत्वमुक्तम् / नजा समासमाह-नेति / समस्तस्यार्थमाह-श्रोत्रेणेति / अयमस्याशयःअश्रावणः शब्दः-श्रोत्रजे[65b]न ज्ञानेन नानुभूयत इति यः प्रतिजानीते तस्य सा प्रतिज्ञा श्रवणेन्द्रियजेन प्रत्यक्षेण शब्दालम्बनेन बाध्यते शब्दगताप्रतिभासनविपरीतस्य तत्प्रतिभासनस्य तेनोपस्थापनादिति / एतेन तन्निराकृतम्, यदुद्द्योतकरेणोक्तम्- 'अश्रावणः शब्द इति प्रत्यक्षविरुद्धोदाहरणं वर्णयति / न प्रत्यक्षस्य विषयो ज्ञातो नानुमानस्य / किं कारणम् ? इन्द्रियवृत्तीनामतीन्द्रियत्वात् / श्रावणत्वञ्चेन्द्रियवृत्तिः। सा कथं प्रत्यक्षा भविष्यति ? तस्मादनुमानविरुद्धस्योदाहरणमिदम् / अनुष्णो वह्निः कृतकत्वादिति प्रत्यक्षविरुद्धस्येति / ' .. न ह्यश्रावणशब्देन शब्दाख्ये विषये ज्ञानोत्पत्तौ श्रोत्रेन्द्रियस्य वृत्तेरभावोऽभिमतो यस्य वादिनस्तं प्रति शब्दविषयश्रवणेन्द्रियवृत्तेः प्रत्यक्षविरुद्धत्वात्प्रत्यक्षनिराकृतमिदमाचार्येणोक्तम्, येनोच्यतेऽतीन्द्रियेन्द्रियवृत्तिः कथं प्रत्यक्षा येनेदमुदाहरणं संगच्छेतेति / किन्तहि ? यः कश्चिद् व्यामोहमाहात्म्याद् यदेतच्छोत्रग्राह्य रूपमद्वयं तन्नास्तीति प्रतीजानीते तं वादिविशेषं प्रतीति कथं न प्रत्यक्षविरुद्धोदाहरणमिदमिति / ... एतदुक्तं भवति / शब्दो नास्तीत्येवमपि ब्रुवाणस्यास्ति प्रत्यक्षबाधा / केवलं विषयो निषेधोऽनेकमार्गः / शब्दो नास्ति व्यापितया नित्यतयेत्यादि / तत्रासति श्रावणशब्दे सर्वस्यैव निषेधे प्रत्यक्षबाधा शङक्येत / श्रावणशब्देन तु श्रुतिमात्रग्राह्यमेव यद्रूपं तन्निषेधे प्रत्यक्षबाधा न तु सामान्यधर्मनिषेध इति ख्याप्यत इति // C. D. H. E. N. . श्रवणेन्द्रियप्रभवज्ञानेनेत्यर्थः-टि० 2 'यथा' नास्ति . प्रतिज्ञार्थः-C. D. 4 न्यायवार्तिकं द्रष्टव्यम्-१. 1. 33. पृ० 113.

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380