Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha
View full book text
________________ 3. 52. 1. पक्षलक्षणम् / 185 स्ववचन निराकृतो यथा-नानुमानं प्रमाणम् // 52 // स्ववचनं प्रतिज्ञार्थस्यात्मीयो वाचकः शब्दः / तेन निराकृतः प्रतिज्ञार्थो न साध्यः / यथा नानुमानं प्रमाणम्-इत्यत्र' अनुमानस्य प्र.माण्यनिषधः प्रतिज्ञाथः / स नानुमान प्रमाणम्-इत्यनेन स्ववाचकेन वाक्यंन बाध्यते / वाक्यं हि एतत् प्रयुज्यमानं वक्तुः शाब्दप्रत्ययस्य सवर्थत्वमिष्टं सूचयति / तथाहि-मद्वाक्याद् योऽयंसप्रत्ययस्तवात्पद्यत साऽसत्यार्थ इति दर्शयन् वाक्यमेव नोच्चारयवक्ता, वचनाथश्चेदसत्यः परेण ज्ञातव्यो वचनमपाथकम् / योऽपि हि सर्व मिथ्या ब्रवीमीति४ वक्ति सोऽप्यस्य वाक्यस्य सत्यार्थत्वमादर्शयन्नेव वाक्यमुच्चारयति / यद्येतद्वाक्यं सत्यार्थमादशितम्, एवं वाक्यान्तराण्यात्मीयान्यसत्यार्थानि' दर्शितानि भवन्ति / एतदेव तु यद्यसत्यार्थम, अन्यान्यसत्यार्थानि न दर्शितानि भवन्ति / ततश्च न किञ्चिदुच्चारणस्य फलमिति नोच्चारयेत् / तस्माद्वाक्यप्रभवं वाक्यार्थालम्बनं विज्ञानं सत्यार्थ दर्शयन्नेव वक्ता वाक्यमुच्चारयति / तथा च सति बाह्यवस्तुनान्तरीयकं सब्वं वर्शयता शब्दजं विज्ञानं सत्यार्थ दर्शयितव्यम् / ततो बाह्यार्थकार्याच्छब्दादुत्पन्नं विज्ञानं सत्यार्थमावर्शयता कार्यलिङ्गजमनुमानं प्रमाणं शाब्वं दशितं भवति / .. .. . प्रतीतिमात्रादेव सिद्धो योऽर्थः स इह बाधक इति दर्शयितुम् / एतच्च स्वभावहेतुत्वं कल्पित मिष्टम्, न वास्तवम्, शशिनो विकल्पविज्ञानविषयत्वस्याऽऽध्यवसानिकत्वात् / अन्यथाऽनु माननिराकृतान्नास्य पृथङनिर्देशः स्यादिति // . स्वशब्देनात्मवचनेन प्रकृतत्वात्साध्यस्यात्मा गृह्यत इति अभिप्रायेणाह-प्रतिज्ञार्थस्यात्मीय इति / तेन निराकृत इति तदुपस्थापितेनानुमानप्रामाण्येन निराकृत इति द्रष्टव्यम् / कथं निराक्रियत इत्याह-वाक्यमिति / यस्माद् एतद् वाक्यं प्रयुज्यमानं सद् वक्तुः शाब्दप्रत्ययस्य शब्दप्रभवस्य ज्ञानस्य सदर्थत्वं सत्यार्थत्वमिष्टं सूचयति प्रकाशयति / * प्रयुक्तमपि कथं तथाकरोतीत्याह-तथा हीति। नोच्चारयेदुच्चारयितुं नार्हति, अपार्थकत्वादिति बुद्धिस्थम् / वचनेत्यादिना त्वेतदेव व्यनक्ति-न सर्वं वचनं प्रयुज्यमानं तथाकारि यथा सर्व मिथ्या ब्रवीमीति वचनमित्याह-योऽपीति / हिर्यस्मात् / कथं तथादर्शयन्नुच्चारयतीत्याह-यद्येतदित्यादि। भवतु वाक्यप्रभवं वाक्यार्थालम्बनं ज्ञानं सत्यार्थम्, तथापि कथमनुमानप्रामाण्यं वचनेनोपस्थाप्यते येनानुमानप्रामाण्यप्रतिषेधस्तद्वचनोपस्थापितानुमानप्रामाण्येन ' प्रमाणम् / अत्र A. B. D. P. H. E. N. स चानुमा० C. शाब्दस्य प्रत्य A. B.C. D. P. H. E. N. 4 ब्रवीति वक्ति B. न्यसत्यानि A. .6 'एतदेव' इत्यादि 'भवन्ति' इत्यन्तं सूत्रत्वेन H. प्रती मुद्रितम् / किन्तु नास्त्यैतत् सूत्रम्-सं० 7 अनुमानप्रामाण्यनिषेधलक्षणम्-टि. .....यथा A.; 9 आदर्शयिता-A............ .... /
Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380