________________
व्याख्याप्रज्ञप्तिः अभयदेवीयावृत्तिः१]
॥३८६॥
यः पूर्वस्मिन् भवे उपशान्तमोहत्वं लब्धवान् वर्तमाने च क्षीणमोहत्वं प्राप्तः स पूर्व बद्धवान् वर्तमाने च बध्नाति शैले
८ शतके श्यवस्थायां पुनर्न भन्त्स्यतीति २, तृतीयः पूर्वजन्मनि उपशान्तमोहत्वे बद्धवान् तत्प्रतिपतितो न बध्नाति अनागसे चोप- उद्देशः८ शान्तमोहत्वं प्रतिपत्स्यते तदा भन्स्यतीति ३, चतुर्थस्तु शैलेशीपूर्वकाले बद्धवान् शैलेण्यां च न बध्नाति न च पुनर्भ- | व्यवहाराः नत्स्यतीति ४, पञ्चमस्तु पूर्वजन्मनि नोपशान्तमोहत्वं लब्धवानिति न बद्धवान् अधुना लब्धमिति बनाति पुनरप्येष्य
सू ३४० काले उपशान्तमोहाद्यवस्थायां भन्त्स्यतीति पञ्चमः ५, षष्ठः पुनः क्षीणमोहत्वादि न लब्धवानिति न पूर्व बद्धवान्
ईपिथिक
बन्धः अधुना तु क्षीणमोहत्वं लब्धमिति बनाति शैलेश्यवस्थायां पुनर्न भन्स्यतीति षष्ठः ६, सप्तमः पुनर्भव्यस्य, स ह्यनादौ
सू ३४१ |काले न बद्धवान् अधुनाऽपि कश्चिन्न बनाति कालान्तरे तु भन्त्स्यतीति ७, अष्टमस्त्वभव्यस्य ८,सच प्रतीत एव । “गह-II |णागरिस'मित्यादि, एकस्मिन्नेव भवे ऐयापथिककर्मपुद्गलानां ग्रहणरूपो य आकर्षोऽसौ ग्रहणाकर्षस्तं प्रतीत्यास्त्येकः | | कश्चिज्जीवः प्रथमवैकल्पिकः, तथाहि-उपशान्तमोहादिर्यदा ऐर्यापथिकं कर्म बद्धा बध्नाति तदाऽतीतसमयापेक्षया बद्धवान् वर्तमानसमयापेक्षया च बनाति अनागतसमयापेक्षया त भन्स्यतीति १, द्वितीयस्तु केवली, स झतीतकाले बद्ध|वान् वर्तमाने च बध्नाति शैलेश्यवस्थायां पुनर्न भन्स्यतीति २, तृतीयस्तूपशान्तमोहत्वे बद्धवान् तत्प्रतिपसितस्तु न ||P॥३८६॥ बनाति पुनस्तत्रैव भवे उपशमश्रेणी प्रतिपन्नो भन्स्यतीति, एकभवे चोपशमश्रेणी द्विारं प्राप्यत एवेति ३, चतुर्थः पुनः सयोगित्वे बद्धवान् शैलेश्यवस्थायां न वनाति न च भन्स्यतीति ४, पञ्चमः पुनरायुषः पूर्वभागे उपशान्तमोहत्वादि न लब्धमिति न बद्धवान् अधुना तु लब्धमिति बनाति तदद्धाया एव चैष्यत्समयेष्ठ पुनर्भन्सातीति , समस्तु नास्त्येव,
मिन्नेव भवे ऐपिथिककर्मपदलायापथिक कर्म बवा बन्नाति तास तीतकाले बद्ध
dain Education International
For Personal & Private Use Only
www.jainelibrary.org