Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
१३ शतके ७ उद्देशः मनःकाययोरात्मत्वा दिसू ४९५
व्याख्या भवति शरीराकार इत्यर्थः 'पुष्विपि काए'त्ति जीवसम्बन्धकालारपूर्वमपि कायो भवति यथा भविष्यजीवसम्बन्धं मृतप्रज्ञप्तिः
दर्दुरशरीरं 'काइजमाणेवि काए'त्ति जीवेन चीयमानोऽपि कायो भवति यथा जीवच्छरीरं, 'कायसमयवीतिकअभयदेवी-18 तेवि काए'त्ति कायसमयो-जीवेन कायस्य कायताकरणलक्षणस्तं व्यतिक्रान्तो यः स तथा सोऽपि काय एव मृतकडेवया वृत्तिः२
| रवत्, 'पुदिपिकाए भिजइ'त्ति जीवेन कायतया ग्रहणसमयात्पूर्वमपि कायो मधुघटादिन्यायेन द्रव्यकायो भिद्यते प्रति॥६२३॥
क्षणं पुद्गलचयापचयभावात् , 'काइज्जमाणेवि काए भिजईत्ति जीवेन कायीक्रियमाणोऽपि कायो भिद्यते, सिकताकणकलापमुष्टिग्रहणवत् पुद्गलानामनुक्षणं परिशाटनभावात् , 'कायसमयवीतिकतेऽवि काये भिजई'त्ति कायसमयव्यतिक्रान्तस्य च कायता भूसभावतया घृतकुम्भादिन्यायेन, भेदश्च पुद्गलानां तत्स्वभावतयेति, चूर्णिकारेण पुनः कायसू. त्राणि कायशब्दस्य केवलशरीरार्थत्यागेन चयमात्रवाचकत्वमङ्गीकृत्य व्याख्यातानि, यदाह-'कायसद्दो सवभावसामनसरीरवाई' कायशब्दः सर्वभावानां सामान्यं यच्छरीरं चयमानं तद्वाचक इत्यर्थः, एवं च 'आयाविकाए सेसदवाणिवि कार्य'त्ति, इदमुक्तं भवति-आत्माऽपि कायः प्रदेशसञ्चय इत्यर्थः तदन्योऽप्यर्थः कायप्रदेशसञ्चयरूपत्वादिति, रूपी कायः पुद्गलस्कन्धापेक्षया, अरूपी कायो जीवधर्मास्तिकायाद्यपेक्षया, सचित्तः कायो जीवच्छरीरापेक्षया, अचित्तः कायोऽचेतनसञ्चयापेक्षया, जीवः कायः-उच्छ्रासादियुक्तावयवसञ्चयरूपः, अजीवः कायःतद्विलक्षणः, जीवानां कायो-जीवराशिः, अजीवानां कायः-परमाण्वादिराशिरिति, एवं शेषाण्यपि॥अथ कायस्यैव भेदानाह-'कइविहे ण'मित्यादि, अयं च सप्तविधोऽपि प्राग् विस्तरेण व्याख्यातः इह तु स्थानाशून्यार्थ लेशतो व्याख्यायते, तत्र च 'ओरालिए'त्ति औदारिकशरीरमेव पुद्ग
॥६२३॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664