Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
व्याख्या- य १४ माय १५ लोभे य १६ । चत्तारि य सन्नाओ २० नेरइयाणं परीणामे ॥२॥” इति, तत्र चाद्यपदद्वयस्याभिलापो १४ शतके प्रज्ञप्तिः दर्शित एव, शेषाणि त्वष्टादशाद्यपदद्वयाभिलापेनाध्येयानीति ॥ चतुर्दशशते तृतीयः ॥ १४-३ ॥
४ उद्देशः अभयदेवी-8
नारकपरि. या वृत्तिः द तृतीयोद्देशके नारकाणां पुद्गलपरिणाम उक्त इति, चतुर्थोद्देशकेऽपि पुद्गलपरिणामविशेष एवोच्यते इत्येवंसम्बन्ध- णामापुद्गल
रूक्षतादिसू ॥६३८॥ स्यास्येदमादिसूत्रम्
५०९-५१० __ एस णं भंते ! पोग्गले तीतमणतं सासयं समयं लुक्खी समयं अलुक्खी समयं लुक्खी वा अलुक्खी वा? पुष्विं च णं करणेणं अणेगवन्नं अणेगरूवं परिणामं परिणमति?, अह से परिणामे निजिन्ने भवति तओ पच्छा एगवन्ने एगरूवे सिया ?, हंता गोयमा ! एस णं पोग्गले तीते तं चेव जाव एगरूवे सिया ॥ एस णं
भंते ! पोग्गले पड्डप्पन्नं सासयं समयं ? एवं चेव,एवं अणागयमणतंपि ॥ एस णं भंते ! खंधे तीतमणतं ? है एवं चेव खंधेवि जहा पोग्गले (सूत्रं ५१०)॥ M 'एस णं भंते !'इत्यादि, इह पुनरुद्देशकार्थसङ्घहगाथा क्वचिद् दृश्यते, सा चेयं-"पोग्गल १ खंधे २ जीवे ३ परमाणू ४
सासए य ५ चरमे य । दुविहे खलु परिणामे अज्जीवाणं च जीवाणं ६ ॥१॥” अस्याश्चार्थ उद्देशकार्थाधिगमावगम्य ॥६३८॥ एवेति, 'पुग्गले'त्ति पुद्गलः परमाणुः स्कन्धरूपश्च 'तीतमणतं सासयं समयंति विभक्तिपरिणामादतीते अनन्ते अप-14 रिमाणत्वात् शाश्वते अक्षयत्वात् 'समये काले 'समयं लुक्खी'ति समयमेकं यावद्रूक्षस्पर्शसद्भावाद्रूक्षी, तथा
dan Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664