Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 651
________________ कप्पस्स केवतियं एवं चेक, लंतयस्स णं भंते ! महासुक्कस्स य कप्पस्स केवतियं एवं चेव, एवं महामुक्कस्स कप्पस्स सहस्सारस्स य, एवं सहस्सारस्स आणयपाणयकप्पाणं, एवं आणयपाणयाण य कप्पाणं आरणचुयाण य कप्पार्ण, एवं आरणञ्चुयाणं गेविजविमाणाण य, एवं गेविजविमाणाणं अणुत्तरविमाणाण य। अणुत्तरक्मिाणाणं भंते ! ईसिंपठभाराए य पुढवीए केवतिए पुच्छा, गोयमा ! दुवालसजोयणे अवाहाए अंतरे |पण्णत्ते, ईसिंफ्ठभाराए णं भंते ! पुढवीए अलोगस्स य केवतिए अवाहाए पुच्छा, गोयमा ! देसूर्ण जोयणं अबाहाए अंतरे पण्णत्ते (सूत्रं ५२७)॥ 'इमीसे ण'मित्यादि, 'अबाहाए अंतरे'त्ति बाधा-परस्परसंश्लेषतः पीडनं न बाधा अबाधा तया अबाधया यदन्तरं व्यवधानमित्यर्थः, इहान्तरशब्दो मध्यविशेषादिष्वर्थेषु वर्तमानो दृष्टस्ततस्तव्यवच्छेदेन व्यवधानार्थपरिग्रहार्थमवाधाग्रहणं, 'असंखेजाई जोयणसहस्साइंति इह योजनं प्रायः प्रमाणाङ्गुलनिष्पन्नं ग्राह्य, “नगपुढविविमाणाई मिणसु पमाणंगुलेणं तु।"[नगपृथिवीविमानानि प्रमाणाङ्गलेन मिनु । ] इत्यत्र नगादिग्रहणस्योपलक्षणत्वादन्यथाऽऽदित्यप्रकाशादेरपि प्रमाणयोजनाप्रमेयता स्यात्, तथा चाधोलोकग्रामेषु तत्प्रकाशाप्राप्तिः प्राप्नोत्यात्माङ्गलस्थानियतत्वेनाव्यवहारा. गतया रविप्रकाशस्योच्छ्रययोजनप्रमेयत्वात् , तस्य चातिलघुत्वेन प्रमाणयोजनप्रमितक्षेत्राणामव्याप्तिरिति, यंञ्चेहेषत्पाग्भारायाः पृथिव्या लोकान्तस्य चान्तरं तदुच्छ्रयाङ्गुलनिष्पन्नयोजनप्रमेयमित्यनुमीयते, यतस्तस्य योजनस्योपरितनक्रोशस्य षड्भागे सिद्धावगाहना धनुस्त्रिभागयुक्तत्रयस्त्रिंशदधिकधनुःशतत्रयमानाभिहिता, साचोच्छ्ययोजनाश्रयणत एव युज्यत SCIEOS0ORMSOCIOLORCAMk dain Education UK For Personal & Private Use Only Aajalnelibrary.org

Loading...

Page Navigation
1 ... 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664