Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 650
________________ व्याख्या-18तिका इत्यनुत्तरोपपातिकदेवप्ररूपणाय सूत्रद्वयमभिधातुमाह-'अस्थि ण'मित्यादि, 'अणुत्तरोववाइय'त्ति अनुत्तर:- १४ शतके प्रज्ञप्तिः सर्वप्रधानोऽनुत्तरशब्दादिविषययोगात् उपपातो-जन्म अनुत्तरोपपातः सोऽस्ति येषां तेऽनुत्तरोपपातिका, 'जावइयं छ8-18||८ उद्देशः अभयदवा-सा भत्तिए'इत्यादि किल षष्ठभक्तिकः सुसाधुर्यावत् कर्म क्षपयति एतावता कविशेषेण-अनिजीणेनानुत्तरोपपातिका देवा पृथ्व्याद्यन्त ४ उत्पन्ना इति ॥ चतुर्दशशते सप्तमः॥१४-७॥ रंसू ५२७ ॥६५॥ सप्तमे तुल्यतारूपो वस्तुनो धर्मोऽभिहितः, अष्टमे त्वन्तररूपः स एवाभिधीयते इत्येवंसम्बधस्यास्येदमादिसूत्रम्इमीसे णं भंते ! रयणप्पभाए पुढवीए सकरप्पभाए य पुढवीए केवतियं अबाहाए अंतरे पण्णते ?, गो|यमा ! असंखेजाई जोयणसहस्साई अबाहाए अंतरे पण्णत्ते, सकरप्पभाए णं भंते ! पुढवीए वालुयप्प|भाए य पुढवीए केवतियं एवं चेव एवं जाव तमाए अहेसत्तमाए य, अहेसत्तमाए णं भंते ! पुढवीए अलो. गस्स य केवतियं आबाहाए अंतरे पण्णत्ते ?, मोयमा ! असंखेजाई जोयणसहस्साई आबाहाए अंतरे |पण्णत्ते । इमीसे णं भंते ! रयणप्पभाए पुढवीए जोतिसस्स य केवतियं पुच्छा, गोयमा!सत्तनउए जोयणसए आबाहाए अंतरे पण्णत्ते, जोतिसस्स णं भंते ! सोहम्मीसाणाण य कप्पाणं केवतियं पुच्छा, गोयमा ! ॥६५॥ असंखेजाइं जोयण जाव अंतरे पण्णत्ते, सोहम्मीसाणाणं भंते ! सणंकुमारमाहिंदाण य केवतियं एवं चेव, सणंकुमारमाहिंदाणं भंते ! बंभलोगस्स कप्पस्स य केवतियं एवं चेव, बंभलोगस्स णं भंते ! लंतगस्स य Jain due For Personal & Private Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664