Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 659
________________ कंतावि पियावि मणुन्नाविभाणियवा एए पंच दंडगा॥(सूत्र) देवे णं भंते! महड्डिए जाव महेसक्खे रूवसहस्सं विउवित्ता पभू भासासहस्संभासित्तए ?, हंता पभू, साणं भंते ! किं एगा भासा भासासहस्सं ?,गोयमा! एगाणं सा भासा णो खलु तं भासासहस्सं (सूत्रं ५३५)॥ 'नेरइयाण'मित्यादि, 'अत्तत्ति आ-अभिविधिना त्रायन्ते-दुःखात् संरक्षन्ति सुखं चोत्पादयन्तीति आत्राः आप्ता वा-एकान्तहिताः, अत एव रमणीया इति वृद्धैर्व्याख्यातं, एते च ये मनोज्ञाः प्राग् व्याख्यातास्ते दृश्याः, तथा 'इडे'दत्यादि प्राग्वत् । पुद्गलाधिकारादेवेदमाह-देवे 'मित्यादि, 'एगा णं सा भासा भास'त्ति एकाऽसौ भाषा, जीवै कत्वेनोपयोगैकत्वात् , एकस्य जीवस्यैकदा एक एवोपयोग इष्यते, ततश्च यदा सत्याद्यन्यतरस्यां भाषायां वर्तते तदा नान्यस्यामित्येकैव भाषेति ॥ पुद्गलाधिकारादेवेदमाह तेणं कालेणं २ भगवं गोयमे अचिरुग्गयं बालसूरियं जासुमणाकुसुमपुंजप्पकासं लोहितगं पासइ पासित्ता जायसढे जाव समुप्पन्नकोउहल्ले जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ जाव नमंसित्ता जाव एवं वयासी-किमिदं भंते ! सूरिए किमिदं भंते ! सूरियस्स अहे ?, गोयमा ! सुभे सूरिए सुभे सूरियस्स ति अढे । किमिदं भंते ! सूरिए किमिदं भंते ! सूरियस्स पभाए एवं चेव, एवं छाया एवं लेस्सा (सूत्रं ५३६)॥ तेण'मित्यादि, 'अचिरोद्तम्' उद्गतमात्रमत एव बालसूर्य 'जासुमणाकुसुमप्पगासंति जासुमणा नाम वृक्षस्त| कुसुमप्रकाशमत एव लोहितकमिति 'किमिदं ति किंस्वरूपमिदं सूर्यवस्तु, तथा किमिदं भदन्त ! सूर्यस्य-सूर्यशब्दस्यार्थः JainEducation For Personal & Private Use Only H ainelibrary.org

Loading...

Page Navigation
1 ... 657 658 659 660 661 662 663 664