Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 658
________________ १४ शतके व्याख्या- योग्या लेश्या-कृष्णादिका कर्मणो वा लेश्या-'लिश श्लेषणे' इति वचनात् सम्बन्धः कर्मलेश्या तां न जानाति विशेप्रज्ञप्तिः पतो न पश्यति च सामान्यतः, कृष्णादिलेश्यायाः कर्मद्रव्यश्लेषणस्य चातिसूक्ष्मत्वेन छद्मस्थज्ञानागोचरत्वात् , 'तं पुण|| ९ उद्देशः अभयदेवी-|| |जीवंति यो जीवः कर्मलेश्यावांस्तं पुनः 'जीवम्' आत्मानं 'सरूविंति सह रूपेण-रूपरूपवतोरभेदाच्छरीरेण वर्त्तते | कमलेश्यायावृत्तिः२ योऽसौ समासान्तविधेः सरूपी तं सरूपिणं सशरीरमित्यर्थः अत एव 'सकर्मलेश्यं कर्मलेश्यया सह वर्तमानं जानाति दर्शनावमा ॥६५५॥ | शरीरस्य चक्षुर्ग्राह्यत्वाज्जीवस्य च कथञ्चिच्छरीराव्यतिरेकादिति ॥'सरूविं सकम्मलेस्संति प्रागुक्तम् , अथ तदेवाधि कृत्य प्रश्नयन्नाह–'अस्थि ण'मित्यादि, 'सरूविं'ति सह रूपेण-मूततया ये ते 'सरूपिणः' वर्णादिमन्तः 'सकम्मले|स्स'त्ति पूर्ववत् 'पुद्गलाः' स्कन्धरूपाः 'ओभासंति'त्ति प्रकाशन्ते 'लेसाओ'त्ति तेजांसि 'बहिया अभिनिस्सडा-18 ओ'त्ति बहिस्तादभिनिःसृता-निर्गताः, इह च यद्यपि चन्द्रादिविमानपुद्गला एव पृथिवीकायिकत्वेन सचेतनत्वात्सकमलेश्यास्तथाऽपि तन्निर्गतप्रकाशपुद्गलानां तद्धेतुकत्वेनोपचारात्सकर्मलेश्यत्वमवगन्तव्यमिति ॥ पुद्गलाधिकारादिदमाह- नेरइयाणं भंते ! किं अत्ता पोग्गला अणत्ता पोग्गला ?, गोयमा ! नो अत्ता पोग्गला अणत्ता पोग्गला, असुरकुमाराणं भंते ! किं अत्ता पोग्गला अणत्ता पोग्गला ?, गोयमा ! अत्ता पोग्गला णो अणत्ता पोग्गला, एवं जाव थणियकुमाराणं, पुढविकाइयाणं पुच्छा, गोयमा ! अत्तावि पोग्गला अणत्तावि पोग्गला, ॥६५५| | एवं जाव मणुस्साणं, वाणमंतरजोइसियवेमाणियाणं जहा असुरकुमाराणं, नेरइयाणं भंते ! किं इहा पोग्गला अणिट्ठा पोग्गला ?, गोयमा! नो इट्ठा पोग्गला अणिहा पोग्गला जहा अत्ता भणिया एवं इहाविद PASIRISHLANGAISRUSH Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 656 657 658 659 660 661 662 663 664