Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
-
-
व्याख्या-द अन्वर्थवस्तु ?, 'सुभे मूरिए'त्ति शुभस्वरूपं सूर्यवस्तु सूर्यविमानपृथिवीकायिकानामातपाभिधानपुण्यप्रकृत्युदयवर्त्तित्वात् || १४ शतके प्रज्ञप्तिः
लोकेऽपि प्रशस्ततया प्रतीतत्वात् ज्योतिष्केन्द्रत्वाच्च, तथा शुभः सूर्यशब्दार्थस्तथाहि-सूरेभ्यः-क्षमातपोदानसङ्ग्रामादिवी- ९ उद्देशः अभयदेवी रेभ्यो हितः सूरेषु वा साधुः सूर्यः 'पभ'त्ति दीप्तिः छाया-शोभा प्रतिबिम्ब वा लेश्या-वर्णः ॥ लेश्याप्रक्रमादिदमाह- आत्तेतरपुया वृत्तिः२ । जे इमे भंते ! अन्जत्ताए समणा निग्गंथा विहरंति एते णं कस्स तेयलेस्सं वीतीवयंति ?, गोयमा! मास
द्गलभाषास परियाए समणे निग्गंथे वाणमंतराणं देवाणं तेयलेस्सं वीइवयंति दुमासपरियाए समणे निग्गंथे असुरिं॥६५६॥
हस्रसूर्यार्थः दवज्जियाणं भवणवासीणं देवाणं तेयलेस्सं वीयीवयंति एवं एएणं अभिलावेणं तिमासपरियाए समणे नि.
निर्ग्रन्थप
*र्यायेणलेअसुरकुमाराणं देवाणं तेय. चउम्मासपरियाए सगहनक्खत्ततारारूवाणं जोतिसियाणं देवाणं तेय. पंच
श्या सू मासपरियाए य सचंदिमसूरियाणं जोतिसिंदाणं जोतिसरायाणं तेय. छम्मासपरियाए समणे सोहम्मी
५३५-५३७ साणाणं देवाणं० सत्तमासपरियाए सणंकुमारमाहिंदाणं देवाणं० अट्टमासपरियाए बंभलोगलंतगाणं देवाणं तेय. नवमासपरियाए समणे महामुक्कसहस्साराणं देवाणं तेय. दसमासपरियाए आणयपाणयआरणच्च-14 याणं देवाणं० एक्कारसमासपरियाए गेवेजगाणं देवाणं बारसमासपरियाए समणे निग्गंथे अणुत्तरोववाइयाणं | देवाणं तेयलेस्सं वीयीवयंति, तेण परं सुक्के सुक्काभिजाए भवित्ता तओ पच्छा सिज्झति जाव अंतं करेति ।।
| ॥६५६॥ सेवं भंते ! सेवं भंतेत्ति जाव विहरति (सूत्र ५३७)॥१४-९॥ PI 'जे इमे इत्यादि, ये इमे प्रत्यक्षाः 'अज्जत्ताए'त्ति आर्यतया पापकर्मबहिर्भूततया अद्यतया वा-अधुनातनतया वर्तमा
Jain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 658 659 660 661 662 663 664