Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 663
________________ 'केवली'त्यादि, इह केवलिशब्देन भवस्थकेवली गृह्यते उत्तरत्र सिद्धग्रहणादिति, 'आहोहिय'ति प्रतिनियतक्षेत्राव. |धिज्ञानं परमाहोहियंति परमावधिक 'भासेज वत्ति भाषेतापृष्ट एव 'वागरेजत्ति प्रष्टः सन् व्याकुर्यादिति 'ठाणं'ति ऊर्द्धस्थानं निषदनस्थानं त्वग्वर्त्तनस्थानं चेति 'सेज ति शय्यां-वसतिं 'निसीहियं ति अल्पतरकालिकां वसतिं 'चेएज्जत्ति कुर्यादिति ॥ चतुर्दशशते दशमः ॥१४-१०॥ समाप्तं च वृत्तितश्चतुर्दशं शतम् ॥ १४ ॥ चतुर्दशस्येह शतस्य वृत्तिर्येषां प्रभावेण कृता मयैषा । जयन्तु ते पूज्यजना जनानां, कल्याणसंसिद्धिपरस्वभावाः ॥१॥ १॥ इति चन्द्रकुलनभोमृगाङ्कश्रीमदभयदेवसूरिवरविरचितविवरणयुतं चतुर्दशं शतं समाप्तम् ॥ MINSPIRATINDIANSECAPPPRPRISESHIPPIPS Jain Education Internal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 661 662 663 664