Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
'केवली'त्यादि, इह केवलिशब्देन भवस्थकेवली गृह्यते उत्तरत्र सिद्धग्रहणादिति, 'आहोहिय'ति प्रतिनियतक्षेत्राव. |धिज्ञानं परमाहोहियंति परमावधिक 'भासेज वत्ति भाषेतापृष्ट एव 'वागरेजत्ति प्रष्टः सन् व्याकुर्यादिति 'ठाणं'ति ऊर्द्धस्थानं निषदनस्थानं त्वग्वर्त्तनस्थानं चेति 'सेज ति शय्यां-वसतिं 'निसीहियं ति अल्पतरकालिकां वसतिं 'चेएज्जत्ति कुर्यादिति ॥ चतुर्दशशते दशमः ॥१४-१०॥ समाप्तं च वृत्तितश्चतुर्दशं शतम् ॥ १४ ॥
चतुर्दशस्येह शतस्य वृत्तिर्येषां प्रभावेण कृता मयैषा । जयन्तु ते पूज्यजना जनानां, कल्याणसंसिद्धिपरस्वभावाः ॥१॥
१॥ इति चन्द्रकुलनभोमृगाङ्कश्रीमदभयदेवसूरिवरविरचितविवरणयुतं चतुर्दशं शतं समाप्तम् ॥ MINSPIRATINDIANSECAPPPRPRISESHIPPIPS
Jain Education Internal
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 661 662 663 664