Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 653
________________ दीवे २ भारहे वासे पाडलिपुते नामं नगरे पाडलिरुक्खत्ताए पचायाहिति से णं तत्थ अच्चियवंदिय जाव भविस्सति, से णं भंते ! अनंतरं उद्यत्तित्ता सेसं तं चैव जाव अंतं काहिति (सूत्रं ५२८ ) ॥ 'एस ण' मित्यादि, 'दिवे'त्ति प्रधानः 'सच्चोवाए' त्ति 'सत्यावपातः' सफलसेवः, कस्मादेवमित्यत आह- 'सन्निहियपाडिहेरे 'त्ति संनिहितं विहितं प्रातिहार्य - प्रतीहारकर्म्म सांनिध्यं देवेन यस्य स तथा । 'साललट्ठिय'त्ति शायष्टिका, इह च यद्यपि शालवृक्षादावनेके जीवा भवन्ति तथाऽपि प्रथमजीवापेक्षं सूत्रत्रयमभिनेतव्यं १ । एवंविधप्रश्नाश्च वनस्पतीनां | जीवत्वमश्रद्दधानं श्रोतारमपेक्ष्य भगवता गौतमेन कृता इत्यवसेयमिति ॥ गतिप्रक्रमादिदमाह तेणं कालेणं तेणं समएणं अम्मडस्स परिवायगस्स सत्त अंतेवासीसया गिम्हकालसमयंसि एवं जहा उवावाइए जाव आराहगा ( सूत्रं ५२९ ) । बहुजणे णं भंते ! अन्नमन्नस्स एवमाइक्खड़ एवं खलु अम्मडे परिधायए कंपिल्लपुरे नगरे घरसए एवं जहा उववाइए अम्मडस्स वत्तवया जाव दहृप्पइण्णो अंतं काहिति (सूत्रं ५३०) । 'ते' मित्यादि, 'एवं जहा उबवाइए जाव आराहग'त्ति इह यावत्करणादिदमर्थतो लेशेन दृश्यं -- ग्रीष्मकालस| मये गङ्गाया उभयकूलतः काम्पिल्यपुरात् पुरिमतालपुरं संप्रस्थितानि ततस्तेषामटवीमनुप्रविष्टानां पूर्वगृहीतमुदकं परिभु| ज्यमानं क्षीणं ततस्ते तृष्णाभिभूता उदकदातारमलभमाना अदत्तं च तदगृह्णन्तोऽर्हन्नमस्कारपूर्वकमनशनप्रतिपत्या काल १ प्रत्यासत्तेः सप्तमोद्देशक वक्तव्यतास्थानं यद् राजगृहं चैत्यं गुणशीलकं पृथ्वीशिलापट्टकश्च तत्रत्या वृक्षा एते समवसेयाः । अन्येप्यनेकेषु जीवेषु सत्स्वपि समस्तावयवव्याप्येकोऽस्ति वृक्षजीवः इति सूत्र० आहारपरिज्ञाध्ययने ] Jain Educationonal For Personal & Private Use Only 45645645 jalnelibrary.org

Loading...

Page Navigation
1 ... 651 652 653 654 655 656 657 658 659 660 661 662 663 664