Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
जंभया देवा ?, हंता अस्थि से केण?णं भंते ! एवं वुच्चइ जंभया देवा जंभया देवा?, गोयमा ! जंभगा णं देवा निचं पमुइयपक्कीलिया कंदप्परतिमोहणसीला जन्नं ते देवे कुद्धे पासेजा से णं पुरिसे महंतं अयसं पाउणिज्जा जे णं ते देवे तुढे पासेज्जा से णं महंतं जसं पाउणेज्जा, से तेणटेणं गोयमा! जंभगा देवा २॥ कतिविहा णं भंते ! जंभगा देवा पण्णत्ता ?, गोयमा ! दसविहा पण्णता, तंजहा-अन्नजंभगा पाणजंभगा वत्थजंभगा लेणजंभगा सयणजंभगा पुप्फजंभगा फलजंभगा पुप्फफलजंभगा विजाजंभगा अवियत्तजंभगा, जंभगा णं भंते ! देवा कहिं वसहि उति ?, गोयमा ! सवेसु चेव दीहवेयडेसु चित्तविचित्तजमगपवएसु कंचणपक्वएमु य एत्थ णं जंभगा देवा वसहि उति । जंभगाणं भंते ! देवाणं केवतियं कालं ठिती पण्णता, गोयमा ! एग पलिओवमं ठिती पण्णत्ता । सेवं भंते ! सेवं भंतेत्ति जाव विहरति (सूत्रं ५३३)॥१४-८॥
तत्र च 'अबाबाह'त्ति व्याबाधन्ते-परं पीडयन्तीति व्याबाधास्तन्निषेधादव्याबाधाः, ते च लोकान्तिकदेवमध्यगता द्रष्टव्याः, यदाह-"सारस्सयमाइच्चा वण्ही वरुणा य गद्दतोया य । तुसिया अबाबाहा अग्गिच्चा चेव रिट्ठा य ॥१॥" इति [ सारस्वता आदित्या वह्नयो वरुणाश्च गर्दतोयाश्च तुषिता अव्याबाधा अग्यर्चाश्चैव रिष्ठाश्च ॥] 'अच्छिपत्संसि | अक्षिपत्रे-अक्षिपक्ष्मणि 'आवाहं वत्ति ईषद्बाधां 'पवाहं वत्ति प्रकृष्टबाधां 'वाबाहंति कचित् तत्र तु 'व्याबार्धा' विशिटामाबाधां 'छविच्छेयं ति शरीरच्छेदम् 'एसुहुमं च णति 'इति सूक्ष्मम्' एवं सूक्ष्मं यथा भवत्येवमुपदर्शयेन्नाव्यविधिमिति प्रकृतं । 'सपाणिण'त्ति स्वकपाणिना 'से कह मियाणिं पकरेइ'त्ति यदि शक्रः शिरसः कमण्डल्वां प्रक्षेपणे प्रभुस्त
Jain Education
For Personal & Private Use Only
ulainelibrary.org

Page Navigation
1 ... 653 654 655 656 657 658 659 660 661 662 663 664