Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 649
________________ से तेण?णं गोयमा! एवं बुचइ जाव अणुत्तरोववाइया देवा अ०२।अणुत्तरोववाइयाणं भंते! देवाणं केवतिएणं कम्मावसेसेणं अणुत्तरोववाइयदेवत्ताए उववन्ना?, गोयमा!जावतियं छट्ठभत्तिए समणे निग्गंथे कम्मं निजरेति | एवतिएणं कम्मावसेसेणं अणुत्तरोववाइया देवा देवत्ताए उववन्ना ।सेवं भंते! २त्ति (सूत्रं ५२६)॥१४-७॥ | 'अस्थि ण'मित्यादि, लवाः-शाल्यादिकवलिकालवनक्रियाप्रमिताः कालविभागाः सप्त-सप्तसङ्ग्या मान-प्रमाणं यस्य कालस्यासौ लवसप्तमस्तं लवसप्तमं कालं यावदायुष्यप्रभवति सति ये शुभाध्यवसायवृत्तयः सन्तः सिद्धिं न गता अपि तु देवेषूत्पन्नास्ते लवसप्तमाः, ते च सर्वार्थसिद्धाभिधानानुत्तरसुरविमाननिवासिनः, 'से जहा नामए'त्ति 'सः' कश्चित् 'यथा8 नामकः' अनिर्दिष्टनामा पुरुषः 'तरुणे'इत्यादेर्व्याख्यानं प्रागिव 'पक्काणं ति पक्वानां 'परियायाणं ति 'पर्यवगताना' लव-12 नीयावस्था प्राप्तानां 'हरियाणं'ति पिङ्गीभूतानां, ते च पत्रापेक्षयाऽपि भवन्तीत्याह-'हरियकंडाणं'ति पिङ्गीभूतजा. लानां 'नवपजणएणं'ति नव-प्रत्ययं 'पजणयंति प्रतापितस्यायोधनकुट्टनेन तीक्ष्णीकृतस्य पायन-जलनिबोलनं यस्य तन्न| वपायनं तेन 'असियएणं ति दात्रेण 'पडिसाहरिय'त्ति प्रतिसंहृत्य विकीर्णनालान् बाहुना संगृह्य 'पडिसंखिविय'त्ति | मुष्टिग्रहणेन सङ्क्षिप्य 'जाव इणामेवे'त्यादि प्रज्ञापकस्य लवनक्रियाशीघ्रत्वोपदर्शनपरचप्पुटिकादिहस्तव्यापारसूचकं वचनं | 'सत्तलवे'त्ति लूयन्त इति लवाः शाल्यादिनालमुष्टयस्तान् लवान् 'लूएज'त्ति लुनीयात् , तत्र च सप्तलवलवने यावान्कालो भवतीति वाक्यशेषो दृश्यः, ततः किमित्याह-जइ णमित्यादि, 'तेसिं देवाण'ति द्रव्यदेवत्वे साध्ववस्थायामि त्यर्थः 'तेणं चेव'त्ति यस्य भवग्रहणस्य सम्बन्धि आयुर्न पूर्ण तेनैव, मनुष्यभवग्रहणेनेत्यर्थः ॥ लवसप्तमा अनुत्तरोपपा Jain Education.in For Personal & Private Use Only injanelibrary.org

Loading...

Page Navigation
1 ... 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664