Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 648
________________ इति वचनात् 'अज्झोववन्ने'त्ति अध्युपपन्नः-अप्राप्ताहारचिन्तामाधिक्येनोपपन्नः 'आहार' वायुतैलाभ्यङ्गादिकमोदना- व्याख्या १४ शतके प्रज्ञप्तिः दिकं वाऽभ्यवहार्य तीव्रक्षुद्वेदनीयकर्मोदयादसमाधौ सति तदुपशमनाय प्रयुक्तम् 'आहारयति' उपभुते, 'अहे णं'ति ७ उद्देशः अभयदेवी- 'अर्थ' आहारानन्तरं 'विश्रसया' स्वभावत एव 'कालं'ति कालो-मरणं काल इव कालो मारणान्तिकसमुद्घातस्तं 'करोया वृत्तिः ति' याति 'तओ पच्छ'त्ति ततो-मारणान्तिकसमुद्घातात् पश्चात् तस्मान्निवृत्त इत्यर्थः अमूछितादिविशेषणविशेषित आहारः आहारमाहारयति प्रशान्तपरिणामसद्भावादिति प्रश्नः, अत्रोत्तरं-हंता गोयमा !'इत्यादि, अनेन तु प्रश्नार्थ एवाभ्युपगतः, सू५२४ ॥६५०॥ कस्यापि भक्तप्रत्याख्यातुरेवंभूतभावस्य सद्भावादिति ॥ अनन्तरं भक्तप्रत्याख्यातुरनगारस्य वक्तव्यतोक्ता, स च कश्चिदनु लवसप्तमा त्तरसुरेषूत्पद्यत इति तद्वक्तव्यतामाह सू ५२५ अनुत्तराः | अत्थि णं भंते ! लवसत्तमा देवा ल०२१, हंता अस्थि, सेकेणटेणं भन्ते! एवं वुच्चइ लवसत्तमा देवा ल०२१, सू ५२६ ४ गोयमा ! से जहानामए-केइ पुरिसे तरुणे जाव निउणसिप्पोवगए सालीण वा वीहीण वा गोधूमाण वा ज-6 वाण वा जवजवाण वा पक्काणं परियाताणं हरियाणं हरियकंडाणं तिक्खेणं णवपन्जणएणं असिअएणं पडिसाह|रिया प०२ पडिसंखिविया २जाव इणामेव२त्तिकट्ट सत्तलवए लुएन्जा, जतिणंगोयमा ! तेसिं देवाणं एव-* |तियं कालं आउए पहुप्पते तो णं ते देवा तेणं चेव भघग्गहणणं सिझंता जाव अंतं करेंता, से तेणटेणं जाव ॥५०॥ लवसत्तमा देवा लवसत्तमा देवा (सूत्रं ५२५)॥ अस्थि णं भंते ! अणुत्तरोववाइया देवाअ०२१, हंता अत्थि, से केणटेणं भंते! एवं वुच्चइ अ०२१,गोयमा!अनुत्तरोववाइयाणं देवाणं अणुत्तरा सद्दा जाव अणुत्तरा फासा, ESSARIOUS Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664