Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
SUSUNGUSA*
एजा पच्छा सत्थेणं अक्कमेजा ?, गोयमा ! पुत्विं वा सत्थेणं अक्कमित्ता पच्छा वीइवएज्जा पुचि वा वीइवइत्ता पच्छा सत्थेणं अक्कमिजत्ति, 'चत्तारि दंडगा भाणियत्व'त्ति तत्र प्रथमदण्डक उक्तालापकत्रयात्मको देवस्य देवस्य च, द्वितीयस्त्वेवविध एव नवरं देवस्य च देव्याश्च, एवं तृतीयोऽपि नवरं देव्याश्च देवस्य च,चतुर्थोऽप्येवं नवरं देव्याश्च देव्याश्चेति,8 अत एवाह-जाव महड्डिया वेमाणिणी अप्पड्डियाए वेमाणिणीए'त्ति, मज्झमज्झेण'मित्यादि तु पूर्वोक्तानुसारेणाध्ये| यमिति ॥ अनन्तरं देववक्तव्यतोक्ता, अथैकान्तदुःखितत्वेन तद्विपर्ययभूता नारका इति तद्गतवक्तव्यतामाह
रयणप्पभापुढविनेरइया णं भंते ! केरिसियं पोग्गलपरिणामं पच्चणुन्भवमाणा विहरंति ?, गोयमा ! अणिटुंजाव अमणामं एवं जाव अहेसत्तमापुढविनेरइया, एवं वेदणापरिणामं एवं जहा जीवाभिगमे वितिए नेरइयउद्देसए जाव अहेसत्तमापुढविनेरइया णं भंते ! केरिसयं परिग्गहसन्नापरिणामं पञ्चणुब्भवमाणा |विहरंति ?, गोयमा ! अणिढे जाव अमणामं । सेवं भंते ! २त्ति (सूत्रं ५०९)॥१४-३॥
'रयणे'त्यादि, 'एवं वेयणापरिणाम'ति पुद्गलपरिणामवद् वेदनापरिणाम प्रत्यनुभवन्ति नारकाः, तत्र चैवमभि-है। लापः–रयणप्पभापुढविनेरइया णं भंते ! केरिसयं वेयणापरिणामं पच्चणुब्भवमाणा विहरंति ?, गोयमा ! अणिढं जाव अमणामं एवं जाव अहेसत्तमापुढविनेरइया' शेषसूत्रातिदेशायाह-एवं जहा जीवाभिगमे'|8 | इत्यादि, जीवाभिगमोक्तानि चैतानि विंशतिः पदानि, तद्यथा-"पोग्गलपरिणामं १ वेयणाइ २ लेसाइ ३ नामगोए य ४४। अरई ५ भए य ६ सोगे ७ खुहा ८ पिवासा य ९ वाही य १० ॥१॥ उस्सासे ११ अणुतावे १२ कोहे १३ माणे
USROSAROSAROGROLORCAM
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664