Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
हंता गोयमा एसमं परिणमइ अह से वेयणिजे अनकली समयं दुक्खी वा अदुका
व्याख्या-8 अतीतानागतसूत्रयोस्त्वनन्तमित्यधीतं तयोरनन्तत्वसम्भवादिति ॥ अनन्तरं पुद्गलस्वरूपं निरूपितं, पुद्गलश्च स्कन्धोऽपि | १४ शतके प्रज्ञप्तिः भवतीति पुद्गलभेदभूतस्य स्कन्धस्य स्वरूपं निरूपयन्नाह–'एस णं भंते ! खंधे इत्यादि ॥ स्कन्धश्च स्वप्रदेशापेक्षया ६४ उद्देशः अभयदेवी-|||जीवोऽपि स्यादितीत्थमेव जीवस्वरूपं निरूपयन्नाह
जीवस्य सुया वृत्तिः२/ एस णं भंते ! जीवे तीतमणतं सासयं समयं दुक्खी समयं अदुक्खी समयं दुक्खी वा अदुक्खी वा?
| खित्वादि ॥६३९॥ पुद्धिं च करणेणं अणेगभूयं परिणामं परिणमइ अह से वेयणिजे निजिन्ने भवति तओ पच्छा एगभावे एग
सू ५११ भूए सिया ?, हंता गोयमा ! एस णं जीवे जाव एगभूए सिया, एवं पडुप्पन्नं सासयं समयं, एवं अणागयमणतं सासयं समयं (सूत्रं ५११)॥ __'एस णं भंते ! जीवे इत्यादि, 'एषः' प्रत्यक्षो जीवोऽतीतेऽनन्ते शाश्वते समये समयमेकं दुःखी दुःखहेतुयोगात्
समयं चादुःखी सुखहेतुयोगाद्बभूव समयमेव च दुःखी वाऽदुःखी वा, वाशब्दयोः समुच्चर्यार्थत्वाद् दुःखी च oil सुखी च तद्धेतुयोगात्, न पुनरेकदा सुखदुःखवेदनमस्ति एकोपयोगत्वाज्जीवस्येति, एवंरूपश्च सन्नसौ स्वहेतुतः किम
नेकभावं परिणामं परिणमति पुनश्चैकभावपरिणामः स्यात् ? इति पृच्छन्नाह-'पुधिं च करणेणं अणेगभावं | अणेगभूयं परिणामं परिणमई' 'पूर्व च' एकभावपरिणामात्प्रागेव करणेन कालस्वभावादिकारणसंवलिततया ॥६३९॥ शुभाशुभकर्मबन्धहेतुभूतया क्रिययाऽनेको भावः-पर्यायो दुःखित्वादिरूपो यस्मिन् स तथा तमनेकभावं परिणाममिति | योगः 'अणेगभूयंति अनेकभावत्वादेवानेकरूपं परिणाम स्वभावं 'परिणमइत्ति अतीतकालविषयत्वादस्य 'परि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664