Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 627
________________ णतवान्' प्राप्तवानिति । 'अह से'त्ति अथ 'तत्' दुःखितत्वाधनेकभावहेतुभूतं 'वेयणिज्जेत्ति वेदनीयं कर्म उपलक्षणत्वाचास्य ज्ञानावरणीयादि च ' निर्जीण क्षीणं भवति ततः पश्चात् 'एगभावे'त्ति एको भावः सांसारिकसुखविपर्ययात् स्वाभाविकसुखरूपो यस्यासावेकभावोऽत एव 'एकभूतः' एकत्वं प्राप्तः 'सिय'त्ति बभूव कर्मकृतधर्मान्तरविरहादिति प्रश्नः, इहोत्तरमेतदेव । एवं प्रत्युत्पन्नानागतसूत्रे अपीति ॥ पूर्व स्कन्ध उक्तः, स च स्कन्धरूपत्यागाद्विनाशी भवति, एवं परमाणुरपि स्यान्न वा ? इत्याशङ्कायामाह परमाणुपोग्गले णं भंते! किं सासए असासए ?, गोयमा! सिय सासए सिय असासए, से केणटेणं भंते ! एवं वुच्चइ सिय सासए सिय असासए ?, गोयमा ! दवट्ठयाए सासए वन्नपज्जवेहिं जाव फासपजवेहिं असासए से तेणटेणं जाव सिय सासए सिय असासए (सूत्रं ५१२)॥ परमाणुपोग्गले णं भंते ! किं चरमे अचरमे ?, गोयमा ! दवादेसेणं नो चरिमे अचरिमे, खेत्तादेसेणं सिय चरिमे सिय अचरिमे, 5 है कालादेसेणं सिय चरिमे सिय अचरिमे, भावादेसेणं सिय चरिमे सिय अचरिमे (सूत्रं ५१३)॥ 'परमाणुपोग्गले णंति पुद्गलः स्कन्धोऽपि स्यादतः परमाणुग्रहणं 'सासए'त्ति शश्वद्भवनात् 'शाश्वतः' नित्यः अशाश्वतस्त्वनित्यः 'सिय सासए'त्ति कथञ्चिच्छाश्वतः 'दवट्टयाए'त्ति द्रव्यं-उपेक्षितपर्यायं वस्तु तदेवार्थो द्रव्यार्थस्तद्भावस्तत्ता तया द्रव्यार्थतया शाश्वतः स्कन्धान्तर्भावेऽपि परमाणुत्वस्याविनष्टत्वात् प्रदेशलक्षणव्यपदेशान्तरव्यपदेश्यत्वात् , 'वन्नपज्जवेहिंति परि-सामस्त्येनावन्ति-गच्छन्ति ये ते पर्यवा विशेषा धर्मा इत्यनान्तरं ते च वर्णादिभेदादनेकधेत्यतो Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664