Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 633
________________ इद्वा रूवा जाव इट्टे उट्ठाणकम्मबलवीरियपुरिसकारपरक्कमे एवं जाव थणियकुमारा॥ पुढविकाइया छहा णाई पच्चणुभवमाणा वि०, तं०-इहाणिट्ठा फासा इट्ठाणिहा गती एवं जाव परक्कमे, एवं जाव वणस्सइकाहै इया । बेइंदिया सत्तहाणाई पञ्चणुन्भवमाणा विहरंति, तंजहा-इटाणिहा रसा सेसं जहा एगिदियाणं, तेंदिया णं अट्ठाणाई पचणुब्भवमाणा वि०, तं०-इटाणिहा गंधा सेसं जहा दियाणं, चाउरिदिया नववाणाई पच्चणुब्भवमाणा विहरंति, तं०-इहाणिट्ठा रूवा सेसं जहा तेंदियाणं, पंचिंदियतिरिक्खजोणिया दस ठाणाई पचणुब्भवमाणा विहरंति, तंजहा-इहाणिहा सद्दा जाव परक्कमे, एवं मणुस्सावि, वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा (सूत्रं ५१६)॥ 'नेरइया दस ठाणाई'इत्यादि, तत्र 'अणिट्ठा गई'त्ति अप्रशस्तविहायोगतिनामोदयसम्पाद्या नरकगतिरूपा वा, | 'अणिहा ठितित्ति नरकावस्थानरूपा नरकायुष्करूपा वा 'अणि? लावन्ने त्ति लावण्यं-शरीराकृतिविशेषः 'अणि? जसोकित्ति'त्ति प्राकृतत्वादनिष्टेति द्रष्टव्यं यशसा-सर्वदिग्गामिप्रख्यातिरूपेण पराक्रमकृतेन वा सह कीर्तिः-एकदि. ग्गामिनी प्रख्यातिर्दानफलभूता वा यशःकीर्तिः, अनिष्टत्वं च तस्या दुष्प्रख्यातिरूपत्वात् , अणिढे उट्ठाणे' इत्यादि, उत्थानादयो वीर्यान्तरायक्षयोपशमादिजन्यवीर्यविशेषाः, अनिष्टत्वं च तेषां कुत्सितत्वादिति ॥ 'पुढविक्काइए'त्यादि, 'छट्ठा णाईति पृथिवीकायिकानामेकेन्द्रियत्वेन पूर्वोक्तदशस्थानकमध्ये शब्दरूपगन्धरसा न विषय इति स्पर्शादीन्येव षट् से ६प्रत्यनुभवन्ति, 'इटाणिट्ठा फासत्ति सातासातोदयसम्भवात् शुभाशुभक्षेत्रोत्पत्तिभावाच्च, 'इहाणिट्ठा गइति यद्यपि -व्या . १.८ Jain Education Int For Personal & Private Use Only A lainelibrary.org

Loading...

Page Navigation
1 ... 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664